Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 68
________________ २९ पद्य १-१४] दिग्विजयमहाकाव्यम् । सुरपतिरिव देवानन्दनामा द्विधापि कमनदमनकान्तिर्विक्रमोऽपि क्रमेण । समजनि नरसिंहः सूरिरुत्सारितारिर्गुणगणमणिराशेः श्रीसमुंद्रः समुद्रः॥८॥ पुनरपि गुरुरासीन्मानदेवो द्वितीय स्तदनु विबुधैंशब्दाच्छीप्रभोऽप्यद्वितीयः। भुवि विजितजयार्थः श्रीजयानन्दसूरिः प्रवचनरविरूपोऽस्माद् रवेः श्रीप्रभाऽऽहः ॥९॥ यशसि शशिसमानः श्रीयशोदेवसूरिः स्मर इव कमनीयः प्रोचितऍनसूरिः। शमकमलविवस्वान् मानदेवस्तृतीयस्तदनु विमलचन्द्रश्चन्द्रमाश्चन्द्रगच्छे ॥१०॥ रुचिभरजितभूरिः सूरिरुद्योतनोऽस्मादवनतनरदेवः सर्वदेवो गणेन्द्रः। धृतचरणविशुद्धिबैंसूरिः सुबुद्धिः पुनरपि गणभर्ती सर्वदेवोऽद्वितीयः ॥ ११॥ 10 कुनयजययशोभित् श्रीयशोभद्रनामा तदनु च मुंनिचन्द्रश्चन्द्रनिस्तन्द्रकीर्तिः। गणभृदैजितदेवः सेवनासक्तदेवस्तदनु विजयसिंहः सिंहवत् साहसेन ॥१२॥ सुजननयनसोमः सोमनाम्नः प्रभोऽभूद् गुरुरपि मणिरत्नस्तद्वयं चैकपट्टे । बहुतपसि वितन्द्रः श्रीजगच्चन्द्रसूरिरजनि मुनिनरेन्द्रोऽस्मात् स देवेन्द्र सूरिः॥१३॥ तदनु मुनिसमूहं धर्मघोषः पुपोष पुनरभवदमुष्मात् सोमशब्दात् प्रभोऽन्यः। 15 तदनु तिलकसूरिः सोमपूर्वो बभूव गणगुरुरथ देवात् सुन्दराऽऽह्वानसूरिः ॥१४॥ 18] (२३) 'देवानन्दनामा' श्रीजयदेवरिपट्टे त्रयोविंशति- श्रीसर्वदेवसूरिपट्टे सप्तत्रिंशत्तमः श्रीदेवसूरिर्जज्ञे। (३०) 'सर्वतमः श्रीदेवानन्दसूरिः । (२४) "विक्रमः' श्रीदेवानन्दसूरि- देवः' श्रीदेवसूरिपट्टे अष्टत्रिंशत्तमः पुनः श्रीसर्वदेवसूरिरभूत् । पट्टे चतुर्विंशतितमः श्रीविक्रमसूरिजर्जातः । (२५) 'नरांसह [121(३९)'श्रीयशोभद्रनामा' श्रीसर्वदेवसूरिपट्टे एकोनश्रीविक्रमस रिप? पञ्चाशतितमः श्रीनरांसहसूरिजज्ञे। (२६) चत्वारिंशत्तमः श्रीयशोभद्रसरिरभवत् । (४०) 'मनिचन्द्रः' 'श्रीसमद्रः' श्रीनरसिंहसूरिप? षड्विंशतितमः श्रीसमुद्रसूरिः श्रीयशोभद्रसूरिपट्टे चत्वारिंशत्तमः श्रीमुनिचन्द्रसूरिज॑ज्ञे । संभूतः । (४१) 'अजितदेवः' श्रीमुनिचन्द्रसूरिपट्टे एकचवारिंशत्तमः [9] (२७) 'मानदेवः' श्रीसमुद्रसूरिपट्टे सप्तविंशतितमः श्रीअजितदेवसूरिरजनि। (४२) "विजयसिंहः' श्रीअजित. श्रीमानदेवसूरिर्जातः । (२८) 'विबुधशब्दाच्छीप्रभः' श्रीमा- देवसूरिपट्टे द्विचत्वारिंशत्तमः श्रीविजयसिंहसूरिबभूव । नदेवसूरिपोऽष्टाविंशतितमः श्रीविबुधप्रभसूरिरभवत् । (२९) 'श्रीजयानन्दसूरिः' श्रीविबुधप्रभसूरिपट्टे एकोनत्रिंशत्तमः [13] 2 'सुजननयनसोमः' सज्जनानां नयनानि चढूंषि शीतश्रीजयानन्दसूरिर्जसे। (३०) 'रवेः श्रीप्रभाऽऽदः' श्रीजया लीकत्तु सोमश्चन्द्र इव। (४३) 'सोमनाम्नः प्रभः, मणिरत्नः' नन्दसूरिप? त्रिंशत्तमः श्रीरविप्रभसूरिः सजातः । श्रीविजयसिंहसूरिपट्टे त्रिचलारिंशत्तमौ श्रीसोमप्रभ-श्रीमणिरत्न[10] (३१) 'श्रीयशोदेवसूरिः' श्रीवीरप्रभसरिप? एक- सूरी सञ्जातो, तयोः सोमप्रभसूरिः शतार्थितया भुवि ख्यातनामा त्रिंशत्तमो नागरब्राह्मणः श्रीयशोदेवसूरिदियाय । (३२) 'प्रो बभूव । (४४) 'श्रीजगच्चन्द्रसूरिः' श्रीसोमप्रभ-श्रीमणिरत्नचितद्युम्न सूरिः' श्रीयशोदेवरिपट्टे द्वात्रिंशत्तमः श्रीप्रद्युम्नसूरि सूरिपट्टे श्रीजगच्चन्द्रसूरिरजायत । (४५) 'देवेन्द्रसूरिः' बभूव । 1 'शमकमलविवस्वान्' शमः शान्तिस्तद्रूपं कमलं तं श्रीजगञ्चन्द्रसूरिपट्टे पञ्चचत्वारिंशत्तमः श्रीदेवेन्द्रसूरिः समजनि । विकासयितुं विवखान सूर्य इव । (३३) 'मानदेवः' श्रीप्रद्युम्न- [14] (४६) 'धर्मघोषः' श्रीदेवेन्द्रसूरिपट्टे षट्चत्वारिंशत्तमो सुरिपट्टे श्रीमानदेवसूरिरजनि । (३४) विमलचन्द्रः' श्रीमान- धर्मघोषसूरिर्बभूव । (४७) 'सोमशब्दात् प्रभः' श्रीधर्मघोष. देवरिप? चतुस्त्रिंशत्तमः श्रीविमलचन्द्रसूरिर्बभूव। सूरिपट्टे सप्तचत्वारिंशत्तमः श्रीसोमप्रभसूरिः। (४८) 'तिलक[11] (३५) 'उद्योतनः' श्रीविमलचन्द्रसूरिपट्टे पञ्चत्रिंश- सूरिः सोमपूर्वः' श्रीसोमप्रभसूरिपट्टे अष्टचत्वारिंशत्तमः श्रीसोमसमः श्रीउद्योतनसूरिः समजायत । (३६) 'सर्वदेवः' श्रीउद्यो- तिलकसरिर्जज्ञे। (४९) 'देवात् सुन्दराह्वानसूरिः' श्रीसोमतनसूरिपट्टे षदत्रिंशत्तमः श्रीसर्वदेवसूरिर्बभूव । (३७) 'देवसूरिः' तिलकसूरिपट्टे एकोनपञ्चाशत्तमः श्रीदेवसुन्दरसूरिर्जातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184