Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 163
________________ 15 १२४ महोपाध्यायमेघविजयगणिकृतं [द्वादशः सर्ग: श्रद्धया परिणतः स्वत एव तत्त्वविद्वचनभावितचेताः। अक्षतामिह सदाऽऽर्हतवर्गो दक्षतां वहति तत्त्वविमर्श ॥ ८७॥ चेतसा वहति कश्चन रत्याऽऽशाम्बरी स्थितिमलीनविबोधः। तस्य न व्यवहृतिष्वनुरागो निश्चितः शिवपदेऽपि निवासः॥ ८८॥ पात्रसंगतिभृतः सुमनोभिः शोभितां दधति काञ्चन वृत्तिम् ।। श्राविका इह लता इव दिव्या मोहनाय खलु वैश्रमणानाम् ॥ ८९॥ वर्द्धमानविभुनितिधान्नः सूपदेशरमणाच्श्रुतनाम्नः। संभवन्ति वनितास्तदपापाः केऽपि सन्ति पुरुषा न च पापाः ॥९० ॥ प्राबोधयद् धृतविहारविहारकर्मा___ऽऽदेशाधिपोऽप्यवनता जनताः समस्ताः। स्थित्वा दिनानि कतिचिद् विहितोपचाराः स्फारानुरागवनिता ध्वनितार्थसाराः॥ ९१॥ पुण्यपुण्यकथनैरथ नैःखं सज्जनस्य स निरस्य चिरस्य । स्पष्टतामुपगते वृषमार्गे प्रातरेव विजहार विहारात् ॥ ९२॥ तीर्थराजमभिवन्दितुकामे प्रस्थिते दिनकरोऽभ्युदयेन । निस्तमस्त्वमुदयेन सहास्मिन्नाह साहसवतामिह मुख्ये ॥१३॥ भानुमालिनि समीयुषि नृणां दृक्पयोरुहविकाशिनि पूर्वम् । पूर्वदिक्पथविलम्बिनि शैले तारका कुसुमलिप्सुतयैव ॥ ९४ ॥ रत्नपतिपतयालु हि रत्नं न्यायमेवमधिगत्य जगत्याः। 20 संयुयोज सहसा दिनरत्ने तारकामणिगणः प्रणयेन ॥ ९५ ॥ स्पर्द्धयाऽन्यहरितां समवेक्ष्य तारकाऽऽभरणभारमिवैन्द्री। दिक्खराज्यमदजातरुषेवाऽऽताम्रसूर्यनयनं समधत्त ॥ ९६॥ तेजसामतिशयं न सहन्ते हन्त ! केऽपि बलिनोऽन्यजनस्य । आचकर्षे तदमर्षसतर्षस्तारका करवसूनि विवखान् ॥ ९७ ॥ उद्यते द्युतिभरेऽहिमरश्मेस्तारकेक्षणनिमीलनमासीत् । लजया सकलदिग युवतीनामिन्दुना सह विलासवतीनाम् ॥९८॥ मन्दतामुपययौ विषमेषुश्चित्रमत्र विजयिन्यपि रागे। तारकेक्षणकटाक्षविमोक्षान्मङ्क्ष दिग् युवतिभिश्च विरेमे ॥ ९९ ॥ कल्पवर्तमकरोन्ननु तारासंकरण सह चन्द्रिकयैव । बालभानुरत एव तदीयज्योतिषां न विषयेऽद्भुतलेशः॥१०॥ व्यानशे नु तमसा निबिडेन सर्वतो भुवनमस्तविवेकम् । विष्णुचक्रमुदितं रविरूपं तद्विनाशनकृते ह्यनुरूपम् ॥१०१॥ विश्वतोऽवधिविधा इव तारा रेजिरे दिवि यथास्थलचारा । केवलावगमजङ्गमरूपेऽभ्युद्गते दिनकरेऽस्तमयुस्ताः॥१०२॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184