Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १२६-१४]
दिग्विजयमहाकाव्यम्
११७
द्वादशः सर्गः।
आनन्दमेदुरतया दुरितैर्दुरन्तैर्मुक्तेन तेन गुरुणा गुरुणाऽऽदरेण । संयुज्य पूज्यविधिना सुदृशस्तदेभ्या अन्तःपुरं तमथ निन्युरमन्युमान्यम् ॥१॥ गर्जत्सु वाद्यनिवहेषु चलन समित्याऽऽदेशप्रभुः प्रभुतयाऽन्वितपार्श्वनाथम् ।। चैत्ये समेत्य सह सङ्घजनेन वृत्तैस्तुष्टाव तुष्टमनसा परपुष्टभावात् ॥ २॥ स्वस्तिश्रियः प्रणयपात्रममात्रशक्तिश्चिन्तामणिर्दिनमणिर्जिनपार्श्वरूपः। यस्यां सदाऽभ्युदयवान् भुवनावभासी सा पूर्वदिग विजयतां जयताण्डवेन ॥३॥ फुल्लत्फणीश्वरफणामणिशोणरोचिरुचीयमानमसमानममानमाह । यस्य प्रभोः शिरसि सेवकसेव्यभूतेर्नित्यं महोदयमिह द्विविधं प्रसह्य ॥४॥ प्राच्यामिवाभ्युदयिनो जिनपार्श्वमूत्तौ भक्त्यैव वश्यमनसः शशिमुख्यखेटाः। 10 वक्त्रं शशीधरफणामणिकैतवेन भौमादयो दिनकरः कनकातपत्रम् ॥५॥ येन प्रबोधविभवः कमलाकराणामुत्पाद्यते द्युतिभरेण तमो विभिद्य । स्फुर्जत्फणामणिरुचाऽरुणिमाऽनुभावश्चिन्तामणिर्दिनमणिस्तदयं प्रतीतः॥६॥ सचवालमपि मोदयति स्वभासाऽभ्यासात् करोति भुवने जडताविनाशम् । नास्तं प्रयाति सुमनस्सु कृतावबोधस्तेनेश! एव विजयी भुवने दिनेशः ॥७॥ 15 यः पूर्वगोबविशदीकरणे पटीयान् राज्ञे हितं वसु ददाति सदाऽतिशायी। कर्ता प्रभावविभवेन जगत्प्रभाऽऽढ्यं पार्थात् ततो न हि परः परमार्थभावान् ॥८॥ ख्यातिं यतः समभजद् भुवनेऽश्वसेनाह्वानः क्षमापतिरतिस्पृहणीयतेजाः। यद्वा मयाऽप्यधिगता सुगुणैः प्रशंसा प्राच्या स किं न सविता सविता विभूत्याः॥९॥
पूर्वाहरिजननतः सकलादितेय
ध्येया बभूव नवभूवरवर्णनीया। काश्या प्रकाश्य निजरूपमतः स भावान्
पाश्वाऽख्यया विजयते जयतेजसाऽयः॥१०॥ यस्य प्रभा प्रियतमाऽऽयतमानसस्य राजन्यजन्यमहिताऽवहितानुरागे । मुक्त्वा परं जनपदं सहचारचारुस्तस्मिन्निहार्हति किमर्हति नार्करूपम् ॥ ११॥ 25 भोगीन्द्रनिर्मितसहस्रफणामणीनां रोचिश्चयैर्धवलयन् वलयं धरण्याः। क्षुद्रग्रहादिललितं हरते समग्रं तस्मिन् सहस्ररुचितानुचिता कथं स्यात् ॥ १२॥ यस्योत्तरायनमपि प्रकटं भुजङ्गच्छत्राऽऽश्रये प्रतपतस्तपसाऽऽतपेन । तद्दक्षिणायनमहो कलिकुण्डतीर्थे साम्योदधेस्तरणिसाम्यममुष्य मुख्यम् ॥१३॥ सूर्यः पुपोष जनने सति मासि पौषे धान्नां सहस्रमधिकृत्य जिनस्य सेवाम् । 30 नूनं तदूनमभवन्न कदापि तस्य युक्तस्ततो भुवि सहस्ररुचिर्जिनोऽपि ॥ १४ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184