Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१०२
10
15
महोपाध्यायमेघविजयगणिकृतं
[दशमः सर्गः उल्लिलचिषुरिव स्वरथस्य चक्रमेकममरोदहिमांशुः। वाजिसप्तकमुदीर्य बलेन यानमुष्य नगरस्य समीपे ॥१३१॥ हर्म्यमूर्ध्नि विरहातवधूभी राज्ञि राहुरुचिसंस्करणाय । उज्झितो मृगमदस्य विलेपस्तेन नीलवपुषोऽर्कतुरङ्गाः ॥ १३२॥ यत्र तुङ्गगृहशृङ्गनिविष्टसुन्दरीक्षणभवस्मरतापात् । याति दक्षिणदिशं मलये चुरुत्तरां (2) हिमगिरिस्थितयेऽर्कः ॥ १३३ ॥ यत्र वाहनमृगान् मृगनाभेराग्रहाय कृतगीतवधूभ्यः। रक्षितुं कथमपीह तमिन्दुर्धत्तवान् द्विजप इत्यभिधां स्वाम् ॥ १३४ ॥ आलया ध्वजपटोद्धटनेनामन्त्रयन्ति जलदानिव दूरात् । उद्यते बहुजने वितरीतुं यत्र दानकरणाध्ययनाय ॥ १३५ ॥ दातृभिर्जलधरा इव धारायवेश्मसुकृताः सुकृताऽऽट्यैः। नर्मदा इव सदा जलमार्गेस्संनिपत्य विलुलन्ति पुरस्तात् ॥ १३६ ॥ चान्द्ररत्नविगलजलवेण्या यत्र पौरनिलया घनरूपाः। प्रस्फुरन्ति चपलाश्चपलाक्ष्यस्तेषु सांप्रतमितो घनरूपाः ॥ १३७ ॥ यत्र वेश्ममणिधोरणिभासा पीनतामुपनतां परियन्ति । ज्योतिषां वसतयो भ्रमिभावस्पष्टतष्टरुचयोऽपि तथैव ॥ १३८ ॥ निःसपत्नरविरत्नगणेभ्यो निस्सरद्धनधनञ्जययोगात् । जाड्यमीषदपि नात्र नराणां तेन तेजसि न संशयलेशः॥१३९ ॥
[इति आगरानगरनागरभवनवर्णनम्] निर्जिता जलमुचः शुचिदानाभ्यासतः शतश एव महेभ्यः। विद्युतां गुतिभरस्य वधूनां तर्जनेऽङ्गमहसो न विकल्पः॥१४०॥ निश्चयः प्रतिगृहं कमलायाः सर्वतोऽपि पुरुषोत्तमलाभः। चित्रमत्र मधुमित्रनिवासे नो मनागपि रतिप्रतिपत्त्या ॥१४१॥ उल्लसत्सुमनसामिह वृन्दैः सौरभातिशयकार्यनियुक्तैः। बोधशालिभिरनुस्थलवृत्त्या धर्मकामविभवः परिभाव्यः ॥ १४२॥ मण्डलं जयति रत्नकराणां यत्र निस्तुलकलापरिपूर्णम् । मार्गसंगमधृतामृतयोगं पुष्टयेऽङ्गाजमहोदयलक्ष्म्याः ॥ १४३ ॥ यत्र वैश्रमणसन्निधिभाजां शुद्धपुण्यजनमण्डलराजाम् । प्रास्तपूर्वदुरितं चरितं द्राग दिव्यमोहमुपगीतमधत्त ॥ १४४ ॥ भोगिनः प्रतिपदं विलसन्त्यन्योऽन्यसौहृदजुषो विबुधास्ते । भूषणं परुषपौरुषभाजां तज्जगत्रयमयं पुरमेतत् ॥ १४५॥ ईश्वरा वपुषि कामविकल्पैः पार्वती निदधते दृढवृत्तिम् । या पिनाकसुषमाविषमा सा तैः श्रिता प्रतिदिनं गुणयोगात् ॥ १४६ ॥ लक्ष्मणा बलभृतश्च सुमित्रानन्दना विनयिनः सहरामा। सज्जना हि निवसन्ति ततोऽस्यां नो कलिः कलयते किल वृत्तिम् ॥ १४७ ।।
20
25
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184