Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
२२ महोपाध्यायमेघविजयगणिकृतं
[तृतीयः सर्गः वश्या इवास्य परितो भुवनाधिभर्तुस्तस्थुः प्रसन्नमनसः सुदृशः सदस्याः।
पीता वचोऽमृतरसात्तरसाऽस्तमोहास्ते द्वादशाऽऽतविदिशस्त्रिदशाधिपाद्याः॥ २० ॥ यत्कोटिकोटिगणितोऽप्यधियोजनान्तमास्ते स्म मानव-पशु-युसदां समूहः। चित्रं न तत् किमु विभोः सकलोऽपि लोकोऽलोकश्च माति न विबोधमयाऽऽत्मदर्शे ।। २१॥ 5 आयोजनं जिनविभोर्ध्वनिरध्वनीनान् उद्योधयन् शिवंगमे परमागमोत्तया ।
स्पष्टीकरोति भवसम्भववर्द्धिवार्द्धिक्षोभेण लाभमिह रत्नवरत्रयस्य ॥ २२ ॥ वाणी विभोरमर-मर्त्य-पशुस्वभाषासंवादमेत्य सुगमाधिगमं वितेने । मन्दाकिनीव सरसा त्रिपथप्रयाता नानानयैनेनु सहस्रमुखीति रूढा ॥ २३ ॥ "ईतिन भीतिरपनीतिरसत्प्रतीतिस्तन्मण्डले स्म न जा प्रेसरीसरीति । यत्र प्रभुः कनकपद्मनिविष्टपादः कैवल्यभाग विहरते वरतेजसाऽऽढ्यः ॥ २४ ॥ समवसरणलक्ष्मीर्लक्षणैरित्युदीता जैवनपवनयोगार्दुल्लसत्केतुहस्तैः । नटति झटिति शुभैदिव्यपुष्पैः प्रवृष्टैस्तदनु विहसतीव स्वामिसंसर्गतुष्टा ॥ २५ ॥
अथ प्रथमतः प्रभुस्त्रिदशराज-भूमीभुजा ___ लसत्सदसि सङ्गते सुभगमङ्गले स्फुर्जति । पदत्रितयमादिशद् विशदसवेंभावे विशत्
__ बभूव गणभृद्गणस्तदनु तस्य मीमांसया ॥ २६ ॥ श्रीइन्द्रभूतिरपरोऽग्निपदाद् विभूतिः श्रीवायुभूतिरिति गोतमवंशजाताः ।
व्यक्तः सुधर्मगणभृद् गणिमण्डितोऽथ श्रीमौर्यपुत्र इति तद् द्वितयं गणेन्द्रौ ॥२७॥ [21] 1 'यत्कोटिकोटिगणितः' येषां 'मानव-पशु-द्युसदाम्' | गणो न स्यादिति कर्मक्षयजः षष्टोऽतिशयः"। 13 'भीतिः' "खराष्ट्रात् नृ-तिर्यग्-देवानां कोटिकोटिसङ्ख्यातः। 2 'अधियोजनान्तम्' परराष्ट्राच भयं [न स्याद् ] इत्येकादशोऽतिशयः”। 14 'अपनीतिः' “योजनप्रमाणमिति कर्मक्षयजः प्रथमोऽतिशयः" । 3 'विबोध- "परस्परविरोधः [न स्याद् ] इति पञ्चमोऽतिशयः”। 15 'असत्प्रमयाऽऽत्मदर्श' केवलज्ञानयुक्ताऽऽत्मरूपदर्छ ।
तीतिः' असद्वस्तूनां प्रतीतिः । “मारिरौत्पातिकं सर्वगतं मरणम् , [22] 4 'अध्वनीनान्' पान्थान् “अध्वनीनोऽध्वगोऽध्वन्यः अतिवृष्टिः निरन्तरवर्षणम् , अवृष्टिः सर्वथा वृष्ट्यभावः, तथा दुर्भिक्षं पान्थः पथिकदेशिकौ” इति हैमः [अभि. चिं. कां. ३ श्लो. भिक्षाणामभावः-इत्याद्यसद्वस्तुदर्शनं [न स्याद् ] इति सप्तम-अष्टम१५७] । 5 'उद्बोधयन्' उपदेशयन् । 6 'शिवगमे' मोक्षगमने । नवम-दशमातिशयाः"। 16 'रुजा' “रोगो ज्वरादिः [न स्याद् ] 7 'रत्नावरत्रयस्य' ज्ञान-दर्शन-चारित्रात्मक श्रेष्ठरत्नत्रिकस्य । इति चतुर्थोऽतिशयः"। 17 'प्रसरीसरीति' अतिशयेन प्रसार
[23] 8 'वाणी' भाषा अर्द्धमागधी। 9'अमर-मर्य-पशु- मानाति। 18 'कनकपद्मनिविष्टपादः' "सुवर्णकमले न्यासी कृती खभाषासंवादम्' देव-नर-तिरश्चां भाषाया संवदतीति “वाणी नृ-ति- पादा
पादौ येन स इति देवकृतः षष्टोऽतिशयः” । र्यक्-सुरलोकभाषासंवादिनी योजनगामिनी च' इति कर्मक्षयजो
। [25] 19 'जवनपवनयोगाद्' वेगयुक्तपवनात् । 20 'उल्लसद्वितीयोऽतिशयः" [अभि. चिं. का. १ श्लो० ५९] । 10 "त्रिपथप्रयाता' त्रिषु पथिषु गता। 11 'नानानयैः' विविधनयैः "नया अने- |
रकेतुहस्तैः' उल्लसन्तश्च ते केतवश्च ध्वजा एव हस्तास्तैः । कविधास्तथापि तेषां पञ्चत्वं लक्षणतो निर्दिष्टं तत्त्वार्थाधिगमादि- [26] 21 'त्रिदशराज-भूमीभुजाम्' इन्द्र-राज्ञाम् । 22 'पदसूत्रेषु । यथा “नैगम-संग्रह-व्यवहार-र्जुसूत्र-शब्दा नयाः"-"आद्य- त्रितयम्' 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' इति तत्त्वार्थसूत्रम् शब्दौ द्वि-त्रिभेदौ" इति तत्वार्थसूत्रम् [अ० १ सू० ३४-३५]। [अ०५ सू० २९] इति पदत्रयीम्। 23 'गणभृद्गणः' एकादश[24] 12 'ईतिर्न' "धान्याधुपद्रवकारी प्रचुरो मूषकादिः प्राणि- गणधरसमूहः ।
कोटिकोटिगणितः' येषां 'मानव-नान्तम्' परराष्ट्राच्च भयं न स्याद् इति पञ्चमोऽतिशयः”,
स्य।
18 'कनकपद्मनि
* P गणतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184