Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
20
१०६
25
30
Jain Education International
महोपाध्यायमेघ विजयगणिकृतं
उभयतयोर्हसश्रेणी गरुचलचामरै
नितविभुताऽस्तोकैः कोकैरलङ्करणान्विताः ।
मिलदलिप योजन्मप्रेक्षाविचक्षणचक्षुषी विबुधमनसां व्यामोहायोद्दयतेव रवेः सुता ॥ १७ ॥ तटपरिसरस्नान क्रीडापराम्बुजलोचना चलनकटकाssवैर्वादे जिता वरटाङ्गजाः । तृणमिव बिशं भोज्यव्याजान्मुदा दधते मुखे कृतवसतयोऽमुष्यां चर्यां स्त्रिया इव शिक्षितुम् ॥ १८ ॥ मदकलललद्रामा कामाशयानुगपक्षिणां बिशकवलनैः संभोगार्थं कृतोद्वलनैः शनैः ।
रसपरिणतिस्तस्यां वश्यां करोति मृगीदृशं
सपदि पदिकाः पार्श्व तेन त्यजन्ति न कामुकाः ॥ १९ ॥ विहगमिथुन क्रीडावीक्षावशादिव सत्वरा
न्तरपरिगतान् शैलान् मुञ्चत्यगम्यधिया रयात् । जलनिधिमधिप्राप्तुं स्मेरस्मराऽऽशयनोदिता
दिनकरसुता यान्ती लोकैर्व्यलोकि रसोदुरा ॥ २० ॥ [ इति यमुनानदीवर्णनम् ]
स्वयमपि तदादेशाधीशोऽध्य रुक्षदरुक्षधीवहनमचिरात् प्राप्तुं पारं जयी विजयान्वितः । ललितयुवतीगीतैः सुरेर्यशो भरदभितै
र्निगदितमहा माङ्गल्यश्रीः सरिच्चरितोन्मनाः ॥ २१ ॥ सरसनयनप्रेक्षापादप्रसादतटस्थता -
हृदयधरणैः संभाव्यैनां हसत्कमलाननाम् । पुरमथ पुरः प्रादक्षिण्यात् प्रविश्य यथेप्सितं विजयविधिनाऽऽदेशाध्यक्षस्तदा मुमुदेतराम् ॥ २२ ॥ परिकरयुतः प्राप्तं पारं विलोक्य तमञ्जसा गगनजलधेः पारं लेभे सहस्ररुचिः समम् । विमलमनसां नैव न्याय्या निशाचरता सता
मिति धृतमतिः खस्मिंस्तस्मिन् विमृश्य सुवृत्तताम् ॥ २३ ॥ मदननृपतिः सज्जीचक्रेऽश्विनीप्रभवद्युतिं
मदपरिणतेः पुन्नागानां वशाबलमग्रतः । द्विजपतिपुरस्काराद् दोषाशनैर्ध्रुववारुणी
रुचिपरिचय नृणामासीत् ततः सुदृशां मतः ॥ २४ ॥
For Private Personal Use Only
[ एकादशः सर्गः
www.jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184