Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 63
________________ २४ महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः औदारिकप्रकृतिना कृतिनायकेनाऽऽजहेऽनुपाधिकवलैः सह साधनं यत् । लोके कृपावलमिदं लभतां यदेष तस्मादनन्तगुणवित्तगुणं प्रतीत्य ॥ ३५ ॥ पुन्नागतः प्रववृते वरदानवृत्तिर्गन्धर्वसङ्गतिरतिप्रबलप्रमोदात् । तन्मण्डले विहरति क्षितिनाथरूपे सर्वस्य वश्यकरणं ननु वीतरागे ॥ ३६ ॥ नित्योऽभवद् विवुधसन्निधिरेव सेवा देवाधिपैरपि समाद्रियते स्म भद्रा । पद्मादयोऽथ निधयो वसुपद्मवर्गच्छद्माश्रयात् क्षितितले प्रकटीबभूवुः॥ ३७॥ जन्या इवास्य पुरतो मरुतोऽपि वन्या धन्यास्तदानृतुबला नन्तुर्बलात् ते । सदभावनापरवशाः खलु भावनानां नाथा दधुर्मधुरगानविधिं गुणानाम् ॥ ३८॥ आस्थाय धीरपुरुषश्चरणोन्मुखः सन् स्थानानि नाम बहुधाऽङ्गनियोजितानि । "जीवानुचिन्तनमति वि चापरागः को वा जिगाय न रयात् परमोहवर्गम् ॥ ३९ ॥ कश्चित्वजिह्मगमनाः कृतहस्तमुख्यो दण्डं दधौ समरसङ्गत एव कश्चित् । आक्रान्तमौलिकलया करवालकर्षी कश्चित् परस्परमभूत् सहसाऽस्त्रबुद्धिः॥४०॥ उजागरः प्रबलसंयतिकर्मशूरः पार्श्वस्थतां न चकमे बहुधा रणार्थी। नैव प्रतिग्रहरुचिबहुसाधुवाही दण्डादिसजनकरः परचारणैषी ॥४१॥ 15 उच्चारणेऽप्युपनता बहुशोधनाऽऽख्या विद्याधरा अनवसन्नचरित्रभाजः। वीरक्रियाप्रियतया गगनाध्वनीना आज्ञां जिनस्य विपुलां व्यधुरूर्द्धलोके ॥ ४२ ॥ क्षेत्राश्रयेण धनुरादिविमर्शनानि जीवावधारणधियः प्रवितेनिरेऽमी। तत्रेषुयोजनगतिं हृदि निर्णयन्तो लक्षादिमाङ्कविनिविष्टदृशोऽधिसङ्ख्यम् ॥४३॥ मोहोदयेन पतिताः पुनरप्रमत्ताः सम्यग् गुणादरभृतोऽधिकमार्गणानाम्। 20 संयोजनेन" विजयश्रियमाश्रयन्तः प्रासादि केवलितयाऽनवसानसौख्यम् ॥४४॥ [३५] १ 'आजहू' तल्लोकानुग्रहाय । २ 'अनुपाधिकवलैः' [३७] ८ 'वसुपद्म' वसु स्वर्ण तस्य अनुपाधिभिर्निर्दोषकवलैः पक्षे स्वाभाविकसेनाभिः ३ 'साधनम् [३८] ९ 'वन्याः ' वानमन्तरा मरुतो देवाः, पक्षे वनचारित्रं तेन सह यथा स्यात् तथा । 'सहसा, धनम्' इति पद- वायवः । १० 'भावनानाम्' भवनपतिदेवानाम् । ११ 'गुणानाम्' विभागे धनं सहसाऽऽजहे तदपि लोकानुग्रहाय न्यायवतां राज्ञां वासनागीतगुणानाम् । न लोभतः। [३९] १२ 'स्थानानि' आलीढादीनि । १३ 'जीवा.' जीवा [३६] ४ 'पुन्नागतः' पुन्नागाः श्रेष्ठनरा गजाश्च । मौवीं । १४ 'अपरागः' विगतरागः, पक्षे धनुषि रागवान् । ५ 'गन्धर्व' अश्वाः गायकाश्च । ६ 'क्षितिनाथरूपे' प्रशस्तः [४०] १५ 'अजिह्मगमनाः' अजिह्मगं ऋजु मनो यस्य, पक्षे क्षितिनाथः क्षितिनाथरूपस्तस्मिन् ।७ 'वीतरागे' वीतमङ्कुशवारणं शरे मनो यस्य । निषादिनां पादकर्म तद्वयं तत्र रागो यस्य [-"यातमङ्कुशवा- [४४] १६ 'प्रासादि' प्राप्तम्। १७ 'केवलितया' [के, रणम् । निषादिना पादकर्म यतं वीतं तु तद्वयम्" इति हैमः ! बलितया-इति पदविभागे]-बलितया न वशाः स्वच्छन्दाः [ अभि. चिं. कां० ४ श्लो० २९१] यद्वा 'नु' इति वितर्के न | केन सुखं प्राप्ताः। १८ 'अनवसानसौख्यम्' अनवसानमनन्तं वीतरागे वीतं फल्गुहयद्विपमिति हैमः । | सुखम् । [38] 1 'अनुतुबलाः' ऋखभावबलाः । “अनुकूलो वायुः | इयेष । 8 'प्रतिग्रहरुचिः' प्रतिग्रहं सैन्यपृष्ठे रुचिर्यस्य । 9 'बहुसाऋत्वभावेऽपि वहतीति देवकृतश्चचतुर्दशोऽतिशयः" । | धुवाही' बहून् साधून वोढुं शीलं यस्य सः । [39] 2 'चरण' चारित्रं पक्षे चः समुच्चये रणे। 3 'जीवानु- [42] 10 'अनवसन्नचरित्रभाजः' नावसीदत्यनवसन्नं चरित्रं चिन्तनमतिः' षट्जीवनिकायेषु अनुचिन्तनमतिः रक्षणबुद्धिः। । भजन्त इति । 11 'गगनाऽध्वनीनाः' आकाशचारिणः । [40] 4 'करवालकर्षी' तरवारं कर्षत यः सः । [43] 12 'अमी' विद्याधराः। 13 'अधिसयम्' युद्धम् । [41] 5 'उजागरः' जागरूकः। 6 'प्रबलसंयतिकर्मशूरः' [44] 14 'अधिकमार्गणानाम्' अधिकबाणानाम् । 15 'संप्रबला प्रकृष्टा या संयतिः संयमस्तस्य कर्मणि शरः। 7 'चकमे ' योजनेन' व्यापृतेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184