Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
परिशिष्टम् ।
इति श्रीहनुमन्नाट कोक्तेन । तथा
अधाम धाम धामेदं वयमेव स्वचेतसि । यस्याऽस्तव्यसने प्राप्ते त्यजामो भोजनोदके ॥ २॥
तथा गङ्गोदकं विना नास्माकं देवप्रतिष्ठा स्यात् । इत्यादियुक्तिभिस्तदा भट्टा विजितास्तेन श्रीसाहिपादास्प्रसादाः श्रीगुरूणां कालीसरखती इति बिरुदं दत्तवन्तः । गो' वृषे- मैहिप-महिषीवैध मृतद्रव्याऽऽदानबैंन्धरोध-निषेधरूपषड्जल्पस्फुरन्मानं श्रीसाहिभिर्दत्वा लाभपुरेऽत्याग्रहेण चतुर्मासिकद्वयं श्रीगुरूणां कारितम्, 5 ततः श्रीहीरविजयसूरिभिरबाधावशाद् विजयसेनमुखान्निर्यामनामिच्छद्धिराकारिताः । श्रीसाहिपादानापृच्छय श्रीसूरयश्चतुर्मासिकमध्येऽपि चलन्तः पट्टननगरं प्रापुः । तदा सं० १६५२ वर्षे भाद्रसितैकादश्यां प्रातर्जातं श्रीहीरसूरीश्वर स्वर्गमनं श्रुत्वा तत्रैव तस्थुः भट्टारकत्वेन सुमुहूर्त्ते समहोत्सवं श्रीगुरुपट्टमलञ्चकुः । ततः क्रमेण श्रीगुरुभिः स्तम्भतीर्थे राजिआ-वजिआऽऽख्यकारितां श्रीचिन्तामणिपार्श्वबिम्बप्रतिष्ठां कृत्वा सं० १६५४ वर्षे अहम्मदावादे भूमध्यान्निर्गतश्रीविजयचिन्तामणिपार्श्वविम्बस्य शकन्दरपुरे स्थापना चक्रे, तथाऽहम्मदपुरे सा० 10 भोटाकारिता तथा सा० लहुयाऽऽख्यकारिता च प्रतिष्ठा विदधे । समये च लाडोलिग्रामे सूरिमंत्रध्यानं विधाय श्रीस्तम्भतीर्थे श्रीविजयदेवसूरीणां सूरिपदं दत्त्वा पत्तननगरे तेषां गणानुज्ञां नन्दि श्रीगुरवः कृतवन्तः, तत्र च पञ्चसप्तत्याद्यङ्गुलार्हत्प्रतिमानां पदप्रतिष्ठाश्च । तदा सङ्घपतिद्देमराजसङ्घो मरुस्थलीतः श्रीशत्रुञ्जयतीर्थयात्रार्थ सप्तशताश्ववारकटकद्वादशशतशकटसंयुक्तः श्रीगुरूंस्तत्राभ्येत्य वन्दितवान्, स्वर्णरूपमुद्राभिरर्चितवाँश्च । तद्दर्शनाद् राजनगर वास्तव्य - सा० सूराऽऽख्यः श्रीगुरूपदेशेन मार्गे प्रतिश्राद्धगृहं महमुदिकालभनिकां कुर्वन् 15 श्री अर्बुदाचल-श्रीराणपुरादितीर्थेषु मरुदेशेऽनेकनगरसङ्खेन समं तीर्थयात्रां विधाय निर्विघ्नं प्रत्यागत्य श्रीगुरून् ननाम । तद्वत्सरे श्राद्धैर्लक्षमहमुदिकाव्ययश्चक्रे । तदनु श्रीगुरवो राजधान्यपुरे प्रतिष्ठाद्वयम् पुनः स्तम्भतीर्थे प्रतिष्ठात्रयम्, गन्धारबन्दिरे प्रतिष्ठाद्वयं विधाय सुराष्ट्रदेशे विजहुः । तत्र चतुर्मास कत्रयं प्रतिष्ठाष्टकं श्रीसिद्धाचलश्रीगिरनारप्रमुख महातीर्थयात्रास्तत्र त्यसचेन सह कृतवन्तः । ततो हल्लारदेशे नवानगरे चतुर्मासीं विधाय तद्देशपति जामराजोऽपि धर्मोपदेशैः श्रीगुरुभिः प्रमोदितः । इत्येवं नानादेशविहारैः भूतलं पवित्रयन्तः श्रीगुर - 20 वोऽनेकजीवान् प्रत्यबुधन्, पञ्चाशज्जिनप्रतिष्ठाञ्चक्रुः । अष्टौ वाचकपदानि, सार्धशतं पण्डितपदानि ददुः । द्विसहस्रयतिपरिवृताः सवाईश्रीहीरविजयसूरय इति बिरुदं विभ्राणाः श्रीविजयसेनसूरयः प्रवचनं बहूनि वर्षाणि प्रभावयामासुः ।
व्रजन्,
प्रान्ते च विजयदेवसूरीश्वरान् विश्वलनगरे च सङ्घाऽऽग्रहात् समनुज्ञाप्य स्वयं श्रीस्तम्भतीर्थे सर्वातिचारालोचनपूर्वं कृतानशनाः समाधिना सं० १६७९ वर्षे ज्येष्ठसितैकादश्यां श्रीगुरवः स्वर्गमलञ्चक्रुः । तत्राऽद्यापि 25 बहुवित्तव्ययेन सङ्घकारितं स्तूपं जयतीति गाथार्थः ॥ १ ॥
Jain Education International
१३५
पट्टे सूरसमोट्ठितमो विजयदेवसूरिगुरू । साहिजहांगीरेणं महातवस्सि त्ति बद्ध हो ॥ २ ॥
तप्पट्टे इति-तत्पट्टे प्रकाशकत्वात् सूर्यसमः तपस्तेजसा षष्ठीतमः श्रीविजयदेवसूरिनाम्ना गुरुर्बभूव । किंविशिष्टः ? साहिना पातिसाहिना श्री अकब्बर भूपालजन्मना श्रीजहांगीरेण महातपा इति कृतनामा इत्यने - 90 नाssस्य सूरेः तपःप्राधान्यं व्यञ्जितम् । अनेकशः षष्ठाष्टमादिभिः विंशतिस्थानकाद्युत्कृष्टतपश्चरणात् यावज्जीव
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184