Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्गः सदा नवाऽऽलापिकयाचिदुत्तरा वितेनिरे तां स्वगणे मिथः केथाम् । सदानवालाऽपि कयाचिदुत्तरात् समं यदाख्यावशतोऽनयन् निशाम् ॥ ४० ॥ अनगरागं नियंतः सँ मुक्तभा यः साङ्गरागः सुतनोस्तनौ दधौ । अनङ्गरागं नियतः समुक्तभाः प्रोचैः स्तनः को न गिरिर्वनं दधत् ॥ ४१ ॥
[एकालापकम्] नियामकाश्चेतसि भावयन्त्यहो ! किं नाम देयोऽनुवरायकः स्त्रियाः। नियामकाचेतसि भावयन्त्यहोरात्रं स तीर्थङ्कर एव नः प्रभुः ॥ ४२ ॥ सुखायनः सारसनाभिकामितः कीदृग् रथः स्यात् सुभटो वधूजनः।
सुखाय नः सारसनाभिकामितः कथं जयार्थी नृपतिर्महाबलः॥४३॥ 10
[एकालापकं समस्तम् ] महो दयाया अँगतीश्वरश्रियो मी या विमोहं स्म यतोऽहतां मते। महोदयायाऽऽजगतीश्वरश्रियो यथास्थितं भावनयाऽस्य सन्मते!॥४४॥ [क्रियागुप्तम् ] पैरासितीवा विरतिः प्रैमाऽऽपणे नैं नाम काबोधि विदा तपोगणे । पैलाशितीवाऽविरतिः प्रेमापणे नवाऽपि कामोचितया न भी भृता ॥ ४५ ॥
[क्रियागुप्तम्] [४०] १ 'उत्तराः' ज्ञानप्रवराः, "उत्तरं प्रवरोर्द्ध योः" इति | आतिसदृशोः" इति हैमः [अने० सं० कां० ३ श्लो० ४८९] हैमः [अने० सं० का० ३ श्लो० ५५८] । २ 'कथाम्' | १६ 'सारसनाऽभिकामितः' सारं धनं तस्य सना नित्यमभिकः वार्ताम् , मिथः सदा नित्यं नवाऽऽलापिकया वितेनिरे। ३ कामयिता तेन अमितः प्राप्तः “गत्यर्थानां प्राध्यर्थत्वात्" रथस्य 'सदानबाला' दानवती बाला स्त्री । ४"कयाचिद्' सख्या। धनवतामादराद् यद्वा सारे धने सदाऽभिकामिता लुब्धता ५ 'यदाख्यावशतः' यस्याः कथाया आख्यावशत आलापिका- यस्येति वधूजनः सरसैव सा रसा सा चासौ नाभिः कामिता कथनेन ॥
इष्टा यस्य सः॥ [११] ६ 'नियतः' बद्धोऽपि । ७'स मुक्तभाः' स मुक्तवद् [१४] १७'महः' उत्सवः। १८ 'जगतीश्वरश्रियः' जगती भासत इति मुक्तभाः "मुक्का मौक्तिकपुंश्चल्योः” इति हैमः | भूमिस्तदीश्वरो भूपस्तस्य श्रियो लक्ष्म्याः । १९ 'मा या विमोहं [अने० सं० कां० २ श्लो. १९१]। ८ 'सुतनोः' स्त्रियाः। | स्म यतोऽहंता मते' इति पदविभागे-अर्हता मते विमोहं मा ९ 'तनौ' शरीरे यः साङ्गरागोऽपि अनङ्गरागं दधौ । १० 'अनङ्ग-या स्म-मा प्राप्नुहि; 'या' इति क्रियागुप्तं यस्तन्यपि स्मसहिते रागम्' अनङ्गे आकाशे रागोऽरुणिमा यस्य तत् “अङ्गहीनेऽप्यनङ्गं वाक्ये भविष्यकाले रूपम्-यद्वा 'मायाविमोहं स्मयतः' इति खे चित्तेऽनङ्गास्तु मन्मथे" इति हैमः [अने० सं० कां. ३ | पदविभागे तु मयतोऽहङ्काराद् मायया कपटेन विमोहः परेषां श्लो० ११५], "रागः स्यालोहितादिषु' इति हैमः [अने० भ्रमे पातनम् । २० 'महोदयायाऽऽजगतीश्वरश्रियः' आजगति सं० को. २ श्लो. ४६], यद्वाऽनङ्गैर्मदनफलै राजत इत्य- आभुवनं, ईश्वरा समर्था श्रीः शोभा यस्य । २१ 'यथास्थिनगराः, अगाः वृक्षा यस्य तत् ईदृशः स्तन इत्येकालापकम् ॥ | तम्' परमार्थतया। २२ 'भावनया' चिन्तनया। २३ 'अस्य'
[४२] ११ 'नियामकाः' पोतवहाः। १२ वरायः कः | क्षिपस्वेति, अस्येति क्रियागुप्तं “असूच् क्षेपणे" धातुर्दिवादिः ॥ स्त्रिया देयः" देयः करः। १३"नियामकाः” नियमधारिणः ४५1 २४ 'परा' उत्कृष्टा। २५ 'असितीवा' खड्गधारेसाधवः । 'तीर्थङ्कर एव नः अस्माकं प्रभुः ॥
वोग्रा । 'परासितीवा' इति पदविभागे परासि परास्ता तीवा [४३] १४ 'सुखायनः' सुखकारि अयनं गमनं यस्य यद्वा | इति क्रियागुप्तम् । २६ 'प्रमाऽऽपणे' ज्ञानहट्टे । २७ 'न नोऽस्माकं सर्वलोकानां सुखाय । १५ 'सारसनाभिकामितः' नाम काऽबोधि विदा तपोगणे' तपोगणे विदा ज्ञानिना नाम सारं अरैः सहितं सनाभि नाभियुक्तं कामितमभिलपितं यस्य स |प्राकाश्येका विरतिर्नाबोधि । बोधिविदा नरेण का अविरतिर्न भटः; सारसनमधिकाङ्गमभिकामितं प्रियं यस्य स वधूजनः; राज्ञः परासि । २८ 'पलाशितीवा' मांसाशिवत् तीवा; "तीवं कटूष्णापक्षे सारः श्रेष्ठः सनाभिस्सगोत्रः स एव कामितो यस्य सः त्यर्थेषु तीवा तु कटुरोहिणी" इति हैमः [अने० सं० कां० २ "नाभिः क्षेत्रप्रधानयोः, चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराज्ञि | श्लो०४४०] २९ 'प्रमापणे नवापि कामोचितया न भी भृता' च" इति हैमः [अने० सं० कां० २ श्लो०३१४] "सनाभि-' इति पदविभागे कामोचितया न भी भृता कन्दर्हिगमनस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184