Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 121
________________ [नवमः सर्गः महोपाध्यायमेघविजयगणिकृतं पराणि तीर्थानि पर शतानि प्राच्या प्रदेशे जलधेः सदेशे। सरित्प्रवेशे पुरसन्निवेशे तादात्म्यमीयुर्द्विजराजरुच्या ॥८॥ अर्ह द्विहाराश्रयजा विहाराः सुरासुरेन्द्रैर्विहितोपहाराः। विनिन्यिरेऽद्देश्यदृशां द्विजेशप्रवेशजाग्रन्महसाऽत्र सद्यः ॥९॥ महानुभावा मुनयः स्वभावात् सिद्धाः प्रसिद्धाः खलु यत्र देशे। रौद्रस्वरूपं विनिधाय भौंत्या वृत्त्यातिदौगत्यमधायि तत्र ॥१०॥ पुमान् पुराणोऽपि गृहानुरागाद विश्वं चकाराऽऽहतकामचारः। स्वयं महाभोगधरं सुरादेरादेशतो ब्रह्मनियोजनेन ॥ ११ ॥ स सोमसिन्धुः सुधयैव पूर्णा दिवं भुवं वा विदधत् समन्तात् । तैमोविनाशेन जगज्जनानां जज्ञे कलाकेलिसमुद्भवाय ॥ १२ ॥ सुदर्शनेऽस्यैव महोपयोगः सद्यः प्रसादः सुदृशां यतः स्यात् । पयोधिजाया अपि नर्मकर्म प्रत्येयमस्मिन् समयं विभाव्य ॥ १३ ॥ 4पेदिरे ब्रह्म परे प्रेपश्चं मायामयं तत्पुरतो निवेद्य। कादम्बरीवृत्तिमुपादधाना वीमानुवृत्त्याऽऽत्मसुखाप्तिमन्ये ॥१४॥ रसानुभावात् प्रियबुद्धवाचि साचिव्यमापुर्न रराज योऽन्याः। अनित्यतां तत्समयेऽधिगत्य व्यवायलीलासु निरन्तरायम् ॥ १५॥ 10 15 [0] १"द्विजराजरुच्या" चन्द्रकान्त्या; एकीकृतानि धव- १२ "सुधयैव पूर्णा दिवं भुवं वा विदधत्" अमृतेन देवान् लितानि पक्षे ब्राह्मणानां मान्यानि तीर्थाणीतीच्छया जगन्नाथवत् मनुष्यानपि संप्रीणयन् । १३ "तम" तमस्तिमिरं राहुर्वा । सन्न हि श्रीऋषभमूर्तिरपि संप्रति द्विजराजैरधिष्ठितं तीर्थम् ॥ १४ "कलाकेलिसमुद्भवाय" कलानां क्रीडाया उत्पत्यकलाभैर्वा [९]२"अदृश्यदृशाम्" अदृश्यं कापि न जैनतीर्थदर्शनं क्रीडाकारणं पक्षे स्मरोद्भवाय तजनकत्वात् ॥ पक्षे धवलत्वेन न लक्ष्याणि ॥ [१३] १५ "सुदर्शनेऽस्यैव महोपयोगः" अस्य चन्द्रस्य [१०]३ "रौद्रस्वरूपम्" शिवलिङ्गम् । ४ "भौत्या सुदर्शने सम्यक्तया दर्शने महोपयोगो महत् कार्य यतो दृष्टीनां वृत्या" तद्गुणरूपभूतानामियं भौती वृत्तिस्तया पक्षे रात्रेः निर्मलता स्यात् पक्षे सुदर्शनं चक्रम् । १६ “सुदृशाम्" प्रवृत्या। ५दौर्गत्यम्" दुर्गते वो दौर्गत्यं पक्षे दुर्दुःखेन | सुबुद्धीनाम् ।। गतं गमनं यत्र तदुर्गतं तद्भावो दौर्गत्यम् ॥ [१४] १७ “प्रपेदिरे" प्रपन्नाः। १८ "ब्रह्म" अब्रह्म [११] ६ "पुराणोऽपि" वृद्धोऽपि । ७ "गृहानुरागात् ! इत्यकारप्रश्लेषे मैथुनं पक्षे ब्रह्म ब्रह्माद्वैतवादम् । १९ "प्रपञ्चं मास्खीजनेऽनुरागात् । ८ "आरतकामचारः" भारतः स्वीकृतः यामयम्" मायामयं ममानुरागस्त्वयि त्वां विना मरिष्यामीति कामचारो संभोगो येन सः पक्षे कृष्णः स्वेच्छः । ९ "महा- प्रपञ्चम् । २० "तत्पुरतः" तस्याः पुरतः । २१ "कादम्बरीभोगधरम्" अत्यन्तं भोगधरं विश्वं भुवनं चकार पक्षे विस्तार- वृत्तिम्" कादम्बर्या मदिराया वृत्तिम् ; “अम्बरं व्योमवस्त्रयोः" धरम् । अयमपि तथा मथुनवांस्तत्र काऽस्माकं यूनां वार्ता । इति हैमः [अने० सं० कां. ३ श्लो० ५५० ] कुत्सिताम्बरं १० "सुरादेरादेशतो ब्रह्मनियोजनेन" अकारप्रश्लेषेण, अब्रह्म- शतखण्डकन्थादि । २२ "वामानुवृश्या" स्त्रियानुवृत्याः वामनियोजनेन सुरादेर्मचादेराज्ञया पक्षे सुरादेर्देवादेरादेशतः मार्गेण देव्याराधनेन । जीर्णवस्त्रादिधारकत्वेन दरिद्वा अपि विकल्पान्तरात् ; ब्रह्मनियोजनेन ब्रह्मणो विधेर्योजनेन प्रेरणेन; वाममार्गेण सुखमाज इति ॥ केचित् कृष्णः स्वयं विश्व कृतवानित्याहुः, केचिद्धातारं समादि- [१५] २३ "प्रियबुद्धवाचि" प्रिया या बुद्धस्य देवविशेषस्य श्येति विकल्पद्वयम् ॥ वाक् तस्यां पक्षे प्रियो यो भर्ता तस्य बुद्धवाक् या स्त्री तस्याम्। [१२] ११ "सोमसिन्धुः" चन्द्ररूपः समुद्रः पक्षे कृष्णः। २४ "व्यवाय." विशिष्टो योऽवायो निश्चयज्ञानं मैथुनं वा। [18] 1 "पयोधिजायाः" लक्ष्म्याः । 2 "नर्मकर्म" | क्रीडाकार्यम् । * P°दशाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184