Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 155
________________ ११६ महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः श्रीफलैरविरलैर्भुवनानि नित्यमुत्सवहितानि वनानि । तानि वीक्ष्य कृतसंवननानि तुष्टुवे स जनुभृजननानि ॥ १२६ ॥ पूर्व श्रीजिनवीरधीरचरितं दुर्गोपसर्गादिकं ध्यायं ध्यायमुपायतः स्थिरतमास्तद्विस्मयाऽऽस्वादतः। खं पुष्पौघमवाकिरन्ति तरवस्तेऽद्यापि तीर्थस्थले स्मारं स्मारममी समीरकपटात् किं घूर्णयन्तः शिरः॥१२७ ॥ कचनवननिकुञ्ज प्रत्ययी प्राप्तरूपैः __ स्वयमिह समुपेत्याऽऽशिश्रिये देशभूपैः। अविकृतकृतहस्तैर्नीयमानः पुरस्तात् समितिसहितवाचाऽऽदेशराजः प्रगल्भः ॥ १२८ ॥ [इति पूर्वदेशमार्गवनवर्णनम् ।। सुवर्णसावर्ण्यरुचिः सरोभुवां गलत्परागैररुणांशुपांशुभिः । तेनोल्ललोऽथ सुवर्णवालुका सरिगरिष्टैः करिभिः परिस्तुता ॥ १२९ ॥ देवदूष्यशकलं पुराऽर्हतः स्कन्धतः शतमखेन धारितम् । संपपात जनपातकच्छिदे तद् दधार जलधारयेव सा ॥ १३० ॥ तमसि तरणिकल्पः कल्पविनिर्विकल्पः कृतसुकृतविनोदः प्राप्ततीर्थप्रमोदः । मनसि निहितवीरस्तीरमस्याः प्रपेदे पटुवहनबलेनोत्तीर्य वेणी सवीर्यः ॥ १३१ ॥ कचनवचनभङ्गयाऽऽरोग्ययोग्यप्रयत्नः करणकरनियुक्तान् बोधयन् योधलोकान् । विदितविषयशद्धिस्तेजसाऽऽदेशराजः प्रमुदितनृपचक्रः शक्रलक्ष्म्या रराज ॥१३२॥ कतिपयविषयाणां निग्रहं विग्रहेण विदधदधिकबोधिस्सोऽधिकारेऽधिरूढः। यतिनृपतिरवापावापजापोदयश्रीरविरिव दिवसाऽऽस्ये पत्तनं पूर्वभूम्याः ॥ १३३ ।। मत्वा तत्त्वविदस्तदागममिह श्रद्धाधना साधना न्यानीयोचतुरङ्गपुङ्गवगजादीनि स्वयं तैः समम् । प्रौढाऽडम्बरपूर्वमभ्ययुरतिप्रीता विनीताऽऽशयाः पूर्वापत्तनवासिनः प्रशमिनः श्रीचित्रभानूदये ॥१३४॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते पूर्वदिक्प्रयाणवन-भवन-नगरमार्गवर्णनो नाम एकादशः सर्गः ॥ 15 20 25 ॥ श्रीः॥ छः ॥ कल्याणवल्लिः पल्लववती भवतु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184