Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
८७
पद्य ३९-५६]
दिग्विजयमहाकाव्यम् सनिश्चयोऽयं व्यवहार्यमेवमनेन वालव्यजनद्वयेन । उन्नीयमानप्रभुताद्भुतश्रीरादेशभूभृजयसम्पदाऽऽगात् ॥४७॥ आचारयोगादधिगत्य लोके भावं खकीयं यदि वान्यदीयम् । विमर्शयन् द्रव्यगुणोपपत्तिं रराज नियाजतया स राजा ॥४८॥ यथास्थलं भावनया नयानां संभावयशुद्धशा भृशार्थम् । सार्थ पटूकृत्य महोदयार्थमादेशदेशाधिपतिः प्रतस्थे ॥ ४९ ॥
आप्तोपहारानभिमन्यमानः सुखानुयोगप्रतिदानवृत्त्या । स्थिरीचकार वजनान् जिनानां नानाङ्गवाचा चिवर्द्धनेन ॥ ५० ॥ अनेकपानां बहुदानवृत्तिं प्रोद्भावयन् बोधितरौ नियम्य । साधोरणस्मारणमुक्तियुक्त्या ररज चेतांसि महात्मनां सः॥५१॥
10 तन्त्रेऽस्य कोदण्डगुंणाधिरोपलक्षेषु दक्षो न रैसे नयाय॑ः। सर्वो जनः क्षेत्रविभागवेदी नेदीयसी सिद्धिमिवान्वमस्त ॥५२॥ मुक्तेष्वमुक्तेषु यथार्थसंज्ञां प्रज्ञापयन् शुद्धदृशा नियोज्ये । कृत्वाऽपराद्धेषु जुगुप्सनानि स संजनानां पटुतां व्यधत्त ॥ ५३॥ मत्वा मैंचक्रं विषयेषु वैकं शक्रं पराकर्तुमिवात्तचक्रम् । आधाय वाचंयमरूपमेष गुरोः पुरोऽस्या बहिराजगाम ॥५४॥ स निष्कुटान्तः पटचारुकुव्यां स्थित्वा गुरूद्दिष्टविधौ पटिष्टः । आलोचयन्मश्रममात्रधैर्यै रात्रिं व्यतीयाय महोत्सवेन ॥ ५५ ॥* श्रेणी विरेजे नैवकेणिकानां वेणीव लोलोमि सरिदवरायाः। प्रमोदयन्ती नवराजहंसान संचक्रवालस्थितिकौशलेन ॥५६॥
20 1. "भाचारयोगादु" चाराणां गूढपुरुषाणां प्रत्यञ्चा जीवा। १३ 'लक्षेषु दक्षः न' लक्षं संख्याविशेषस्तेष न सम्बम्धात् । २ "द्रव्यगुणोपपत्तिः" द्रव्यस्य गुणानां दक्षः, लक्ष्य वेध्यं वा । अस्य तन्ने दण्डो व्यूहादिः गुणवृद्धिः । उपपत्तिः प्राप्तिः ॥
लक्ष कपटं तेषु को न दक्षः । "लक्षं व्याजशरव्ययोः संख्याया[५.३ "मातोपहारान्" आप्तः प्राप्त उपहारो येभ्यस्तान्
मपि च"। १४ 'रसे' वीर्ये 'रसः स्वादे जले वीर्य झारादी
विषे द्रवे । बोले रागे देहे धातौ तिक्तादौ पारदेऽपि च ॥ जिनानां पूजा येषां ते तान् वा । ४ "सुखानुयोगप्रतिदान
१५ 'नयार्थ्य:' नीत्या पूज्यः, न स्वकीयोऽयमिति बुद्या ॥ वृस्या" सुखप्रश्ननिक्षेपप्रतिदानविधिना। ५ "नानाऽङ्गवाचा" | भजानां राज्याङ्गानां स्वाम्यादीनां वाचा, भाचाराङ्गाद्युक्त्या वा ।
। [५३] १६ 'मुक्तेष्वमुक्तेषु' सिद्धेषु असिद्धेषु मुक्तममुक् ६ "हचिवर्द्धनेन" रुचेर्भटेच्छाया वर्द्धनेन, निसर्गरुच्यादेर्वा । ।
शस्त्रभेदस्तेषु । १७ 'अपराद्धेषु अपराधो विराधकः च्युतेपुर्वा ।
१८ 'सज्जनानाम् सजनं तूपरक्षणं तेषाम् । १९ 'पटुताम्' ५१] ७ "अनेकपानाम्" भनेकान् पान्तीत्यनेकपा | पाण्डित्य पाट वा। महात्मानो हस्तिनो वा तेषाम् । ८ "बोधितरौ" पिप्पले,
| [५] २० 'प्रचक्रम्' चलितं बलम् । २१ 'विषयेषु' सम्यक्त्वरूपे वा। ९"नियम्य" नियछ्य नियम कारयित्वा मोहजन्येषु। २२ 'वक्रम् प्रतिकूलम् । २३ 'भाधाय वाचंयवा। १० "साधोरणस्मारणमुक्तियुक्त्या" सा आधोरणस्मारण- मरूपमेष गुरोः' गुरोः वाचंयमरूपमाधाय यद्वाऽयमरूपं प्रचक्र मुक्तियुक्त्येति पदविभागे, आधोरणा हस्तिपालास्तेषां स्मारणेन | मत्वा गुरोर्वाचमाधाय ॥ युक्ता या मुक्तिबन्धनान्मोक्षस्तद्योजनेन, साधोः अणस्सारण- [५६] २४ केणिकानाम्' केणिका पटकुटी तासाम् । मुक्तियुक्तयेति पदविभागे साधोः सज्जनस्याणे सूत्रादिशब्दे |२५ 'नवराजहंसान्' नृपमुख्यान् । २६ 'सचक्रवालस्थितिकीमारणं तन्मुक्तिमौनं तयोर्यों गिने वा॥
शलेन' सतां चक्रवालं समुदायस्तस्य, सन् यः चक्रस्य [५२] ११ 'कोदण्ड' कोदण्डं धनुः। १२ 'गुण' गुणः चक्रवाकस्य बालः ॥ * षट्पञ्चाशत्तमश्लोकादेकनवतितमश्लोकपर्यन्तस्यैकं पत्रं A प्रतो विनष्टमतोऽत्र P प्रवेरुक्तम् ।
तेषु । १७ अपसमुक्त' सिद्धेषु
न्वीत्यनेकपा १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184