Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 80
________________ पद्य १६-२७] दिग्विजयमहाकाव्यम् विधिरधिकृतः क्षोणीपीठे जिनैर्जनितः पुरा गणगणधरोपाध्यायादिव्यवस्थितिसर्जनात् । प्रणतभगवत्पूज्येनान्तर्मलच्छलहारिणा — समभिनयता 'मेघस्यहोदयं पुटभेदने ॥ २२ ॥ भगवति गणाधीशेऽन्यपणे समीयुषि पत्तनं व्यरुचततरां नीवृल्लक्षम्या हिरण्मयचित्रवत् । विपणिसरणे नावण्णांशुकाऽऽभरणश्रिया समुदयदशां सौरी साक्षादिवाभिनिवेदयत् ॥ २३ ॥ सकल भवनश्रेण्यामुत्तम्भितैरभितः पुरं ध्वजपटलकैर्नृत्यन्मोदादिवोद्भुजमविभौ । विहसितमितस्तद्वीक्षायां दिशामिव मण्डलं प्रतिपदमिहोदात्तश्रेष्ठिप्रकीर्णधनच्छलात् ॥ २४ ॥ भुवि गजघटाऽचालीद् बालीकृतार्कसहोदरा विचकिल भरं कुर्वन्तीव क्षरन्मदवारिभिः। दिवि घनघटास्पर्धाबन्धात् सुपुष्करशालिनी _स्तनितजनिताऽऽनन्दा लोके गुरोरभिगामुके ॥ २२ ॥ निनदति पुरे विस्मरश्रीमरध्वजसङ्करे जगति सकले शब्दाद्वैते प्रसप्पैति दर्पतः। विधिरपि परं छात्रान् वेदान् प्रपाठयति स्म किं __दृढतमतया बाढोद्घोषैरजनमुदीरितैः ॥ २६ ॥ अनुपदमनुत्सेके छेके महेच्छजने घने वितरति महे वर्णादीनि क्रमाद् गुरुसङ्गमे । इह सुमन सामैन्द्री लक्ष्मी विभावयतामभूदतिरतिपदं नृत्यन् गायन पटुस्त बटुव्रजः ॥ २७ ॥ [२२] १ 'मेघस्योदयम्' वर्षाकालम् । [२३] २ 'सौरीम्' सूरिसम्बन्धिनी मूर्यसका वा। [22] 1'प्रणतभगवत्पूज्येन' प्रणतो भगवान् सवेश्वरपायों च तेषां श्रीः शोभा तया। गेन, ईदृशो यः पूज्यतेन। 2'मेघस्य' ग्रन्थकारस्य मेघ- 241 12 'उद्धजम्' ऊर्य भुजौ यस्य तम् । विजयस्य । 3 'उदयम्' वाचकादिपदवी प्रदानस्वरूपम् । 4 'पुट- [25] 13 'विचकिलभरम्' विचकिलो मटिका तस्या भरम् । भेदने' नगरे। 14 'सुपुष्कर शालिनी' सुष्ठ पुष्कराः शुण्डायाम्नः शालिनी । [23] 5 'समीयुषि' प्रश। 'पत्तनम' अणहिल- 15 'स्तनित' स्तनितं मेघस्य गर्जितम् । पुरपत्तनं नाम नगरम् । 'व्यरुचततराम्' अतिशयेनादिदीपत् । [26] 16 °स्मर वजसङ्करे' पर वजो बादित्रं तेन सकर 8 'नीलक्ष्म्या' नीवृद् राष्ट्र तस्य लक्ष्म्याः शोभायाः। 9 हिर- तस्मिन् । 17 'विविः' ब्रह्मा । मयचित्रवा' हिरण्यं सुवर्ण तस्य विकारो हिरण्मयस्तस्य चित्रमिव । [27] 18 'छेके' विदग्धे। 19 'महेच्छजने' उदात्तजने । 10. 'विपणिसरणेः' विपणीनामापणानां सरणिः पन्थास्तस्य । 20 वितरति' ददाति । 21 'सुमन साम्' राजनानाम् । 11 अंशुकाऽऽभरणश्रिया' अंशुकानि वस्त्राण्याभरणान्यलकाराणि | 22 'बटुवजः' माणवकसमूहः । दि० म०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184