Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
३०
15
महोपाध्याय मेघविजयगणिकृतं
[ चतुर्थः सर्गः
मुनिकुवलय सोमः सोमंतः सुन्दराह्नः प्रभुरथ मुनिशब्दात् सुन्दरः सूरिचक्री | श्रमणगगनरत्नं रैनतः शेखराऽऽख्यस्तदनु च वरलक्ष्मीसागरः सूरिरासीत् ॥ १५ ॥ तदनु सुमतिसाधुर्माधुरीपूर्णवाक्यस्समजनि विमलः "श्रीहेमपूर्वस्ततोऽपि । तदनु विमँलनामाऽऽनन्दशब्दाद् यथार्थं तपगणगुणसंज्ञां यश्चकार क्रियाभिः ॥ १६॥ तदनु विजयदानः सूरिश्चावदानः प्रभुरभवदतः श्रीहीरनामा गणस्य । . अकबरनरराजां यः समाजं ररञ्ज प्रकृतसुकृतवाग्भिः पुण्यनैपुण्यभाग्भिः ॥ १७ ॥ हरिरपि दिवि सूर्यस्य सत्कीर्तिवार्त्ता सदसि विबुधसुरेर्वाचि सम्यग् निशम्य । रमयति वसुधायां खं मनोऽमुं दिदृक्षुर्नमयति न सुधायामप्सरस्संनिधायाम् ॥ १८ ॥ वदति निंगदसिद्धन्यायतोऽप्यस्य धर्मोन्नयनविजयवात्तां गीष्पतिर्वर्ष कोट्या | नवनवरसरीत्या संसदि स्वर्गराजः प्रभवति न तथापि व्यापिनीं तां समाप्तुम् ॥ १९॥ कैलिललितममुष्मिन्नभ्युदीनेऽपनीतं
श्रमणमणिषु साक्षाद् वीररूपे गणीन्द्रे ।
अविकृतकृतलक्ष्म्या जङ्गमः सङ्गमोऽभूत् प्रतिपदमपि सुरेर्भाग्ययोगैः स्फुरद्भिः ॥ २० ॥
अचरमजिनवारे या न वार्डऽरेक्यते 'ज्ञेर्जन वृजिननिहन्त्री धर्मलीला सुशीला । परमगुरुविहारेऽभ्युद्धृतार्ह विहारे समजनि जनितश्रीः साऽप्यशेषाऽविशेषात् ॥ २१ ॥ कैविभिरभिनवार्थैर्यत् प्रवृत्तिः प्रबद्धा सहृदयजन भाव्ये हीरसौभाग्यकाव्ये । अथ कथमहमस्या विस्तरायोन्नताऽऽस्यः पशुशिशुरिव दृश्यः स्यां बुधस्योपहास्यः ॥२२॥
[15] 1 'मुनिकुवलयसोमः ' मुनयः साधवस्ते एव कुवलयानि कुमुदानि तेभ्यश्चन्द्र इव । (५०) 'सोमतः सुन्दराहः' श्रीदेवे न्द्रसूरिपट्टे पञ्चाशत्तमः श्रीसोमसुन्दरसूरिरजनि । (५१) 'मुनि - शब्दात् सुन्दरः' श्री सोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः | श्रीमुनिसुन्दरः सूरिर्बभूव । (५२) ' रत्तः शेखराssख्यः' श्री मुनिसुन्दर सूरिपट्टे द्विपञ्चाशत्तमः श्री रत्न शेखरसूरिः संभूतः । (५३) 'वरलक्ष्मी सागरः' श्रीरत्नशेखरसूरिपट्टे त्रिपञ्चाशत्तमः श्रीलक्ष्मीसागरसूरिरजायत ।
[ 16 ] (५४) ‘सुमतिसाधुः' श्रीलक्ष्मीसागरसूरिपट्टे चतुपञ्चाशत्तमः श्रीसुमतिसाधुसूरिः संजज्ञे । (५५) 'विमल: श्री हेमपूर्वः श्रीसुमतिसाधुसूरिपट्टे पञ्चपञ्चाशत्तमः श्रीहेमविमलसूरिर्बभूव । (५६) 'विमल नामाऽऽनन्दशब्द० ' श्रीहेमविमलसूरिपट्टे आनन्द विमलसूरिर्बभूव ।
[17] (५७) 'विजयदानः सूरिः' श्री आनन्दविमलसूरिपट्टे सप्तपञ्चाशत्तमः श्री विजयदान सूरिबंभूव । (५८) 'श्रीहीरनामा' श्री विजय दानसूरि पट्टेऽष्टपञ्चाशत्तमः श्रीहीर विजयसूरिः संजज्ञे । 2 'उच्चावदानः' उच्चैः प्रशस्तवर्म यस्य सः । ' प्रकृतसुकृतवाग्भिः " प्रकृतानि च तानि सुकृतानि पुण्यानि च प्रकृतसुकृतानि वाचः वचांसि येषां तैः ।
Jain Education International
For Private
[19] 3 'निगदसिद्धन्यायतः ' सत्यकथनन्यायात् 'निगदः रोकडु' इति भाषायाम् । 4 'धर्मोन्नयनविजयवार्त्ताम्' धर्मस्योनयनमुन्नतिस्तस्य विजयवार्त्ता विजयकथा ताम् । 5 'गीष्पतिः ' बृहस्पतिः 'गी हत्योः पतिः' इति हैमः [ अभि० चिं० कां० २ ० ३३ ] 6 'नवनवरसरीत्या' नवीनो वीरशृङ्गारादिरसः रीतिः गौड्यादिस्तया ।
[20] 7 'कलिललितम्' कलिरन्त्ययुगं तस्य ललितं लीलां क्रीडामित्यर्थः । 'कलिबिंभीत के शूरे विवादेऽन्त्ययुगे युधि' इति हैमः [ अने० सं० कां० २ श्लो० ४८९ ]।
[21] 8 'आरेक्यते' शक्यते । 'रेडू' शङ्कायामिति धातोः क्यपि वर्तमाने रूपम् । 9 'ज्ञ' पण्डितैः । 10 'जनवृजिननिहन्त्री' जनानां वृजिनानि पापानि दुःखानि वा निहन्त्री नाशकर्त्री । 11 'अभ्युद्धृतार्हद्विहारे' अभ्युद्धृताः जीर्णोद्धाराः कृता अर्हतां विहाराचैत्यानि येन स तस्मिन् ।
[22] 12 'कविभिः ' देवविमल - हेम विजयादिकविभिः- हीरसौभाग्य- विजयप्रशस्त्यादिमहाकाव्यानां कर्तृभिः कविभिः । 13 'अस्याः ' प्रवृत्त्याः
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184