Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
पद्य १-२५] दिग्विजयमहाकाव्यम्
१२७ जन्माभिषेकपयसाऽस्मि पवित्रितो यैराजीवितं भवतु तत्सविधे स्थिति। देवाद्रिरित्यवगमात् कृतपञ्चमूर्तिः श्रीतीर्थपञ्चकमिषाद् भरतेऽध्यवात्सीत् ॥ १५॥ तीर्थङ्करा हि परिनिर्वृतिमीयुरस्मिन् शैत्यं ततः कनकचैत्यवति प्रसिद्धाः। भावं विभावयति नित्यपयोदवृष्टिः सृष्टिं विनाऽभ्रपटलस्य किमद्रिमूर्ध्नि ? ॥ १६॥ जन्मोत्सवेऽहमभवं भगवन्निषेवी कल्याणके जिनपनिवृतिजेऽपि ताम्।। भूयासमित्यभिनिविष्टमनास्सुमेरुः सम्मेदशैलवपुषा भरते समेतः॥१७॥ प्रोत्सायन् पथि नटानवटातिगत्याऽदृष्टप्रपातहृतपातकसन्निपातः। वादिवचित्ररवसंभवपूर्वमद्रिं वीर्योटैः सहभटैरभजन्नियोगी ॥१८॥ आरुह्य गुह्यकशतैः कृतसन्निधानस्तं तीर्थशैलमनुशीलितशालिशीलः। लीलावती जननिगीतयशा ववन्दे सङ्घन चैत्यमनघेन समं समन्त्री ॥ १९ ॥ अभ्यर्च्य चन्दनसिताभ्रककुङ्कुमाद्यैर्माद्यन्मनोरथपथप्रतिपन्नसिद्ध्या । जाग्रत्प्रभावजिनभावनयाऽविलम्ब स न्यस्तबिम्बनयनः स्तुतिमाततान ॥ २० ॥
जयति भगवाञ्श्रीनाभेयप्रभुर्जगदीश्वर
स्त्रिभुवनमहासाम्राज्यश्रीवशीकरणं परम् । कनकरुचिकृत् सर्वाऽऽशासु खभासुरदीप्तिभि
रभिनवरविर्ध्वान्तध्वंसश्रियां समुपाश्रयः ॥ २१ ॥ भजत रजतक्ष्माभृत्पीठे तमासन भासिनं
शिवमिव जना दुर्गाकारस्फुरगिरिभूषितम् । स्फुटतरजटाभारस्फारत्विषादविजित्वरं
श्रमणगणभृत्पूज्यं सिद्धं शिवालयसंगतम् ॥ २२ ॥ विजयमनिशं देयान्नाम्ना जिनोऽजितयार्चितः
परमपदभाक् शर्मे वाप्तौ द्रुमैरतिविद्रुमे । विजयिविजयासूनुर्नूनं सुवर्णसवर्णभा.
स्त्रिजगति परं साम्यं मूर्त्यान्तरं परिभावयन् ॥ २३ ॥ कमनदमनः सौभाग्येन ध्रुवं जनरञ्जन
स्त्रिदशवनिताभावोल्लासी प्रभुननु शम्भवः । सकलकलया शुद्धः सिद्धः सम्मेतगिरौ गुरु
गुरुरिव दिवः शास्ताशास्ताः प्रपूरयतां हि नः ॥ २४ ॥ अनुदिनमयं भूयाद् भूत्यै जिनो ह्यभिनन्दनः
समितिमतिमान् मानी मानं जयन्नयिशाश्वतः। विबुधललनालालित्येनाप्यविक्रियमानसः
शिरसि रसिकः सिद्धेः सिद्धः समेतमहीभृतः ॥ २५ ॥ उदयशिखरि श्रीमन्मौलौ यथा दिवसप्रभु
र्भवति कमलाऽऽनन्दी बन्दीकृतप्रभुताऽद्भुतः।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184