Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १-३३]
दिग्विजयमहाकाव्यम् स्त्रीजनैर्निदधिरे मणिमुक्ता दिग्भिरुन्मुखतया निशि ताराः। स्पर्द्धया वसुधया विषमेषोर्मार्गणा इव लसद्रुचिदीपाः॥१७॥ लेहमुचशिखगेहमणीषु गेहिनी निदधती गुणवृत्त्या । कामिनां मनसि चापलतेवाऽकुञ्चिता मनसिजस्य बभासे ॥ १८ ॥ भूषणैर्वपुषि वेषविशेषर्विभ्रमैरभिनवैर्विनतः। मोहनेन मनसः खलु पुम्भिः काप्यपूर्ववनितेव निषेवे ॥ १९॥ लम्भितः स्फुटरमा चरमाद्रिनि खण्डतनुचण्डरुचोचैः । दाववह्निजनितामिदमीयैर्व्यापिभूननु तमस्तनुधूमैः ॥ २०॥ साक्षिणारुणकृशानुभरेण संव्यवाह्य तनुना विजयश्रीः। तता ग्रहगणाक्षतवर्गविस्तृता नभसि कुङ्कुमकान्तिः ॥ २१ ॥ निश्चिते भुविजये विजयेऽस्मिन् मूर्तधर्म इव धर्यमुहर्ते। श्रीनिदेशनृपतिर्विशति स्म पातिसाहिपुरमुधुरधामा ॥ २२ ॥ यत्र चित्ररमणीजनभोग्या वाटिका वलयिताः परितस्त्रिः। शाटिका इव लसत्सुमनोभिर्व्यक्तभक्तिनिभृताः पुरवध्वाः ॥ २३ ॥ पाटिका इव मनोभवराजः शासनस्य सुमनोऽक्षरलक्ष्याः। वाटिकाः सुमनसामभिगम्या स्फाटिकाश्मघटितालिघटाभिः॥ २४ ॥ आकुला द्विजकुलैबहुधाऽऽर्यबालकैः सुमधुरा मधुमत्तैः । शुद्धजातिसुमन:कमनीया राजधान्य इव ताः स्म रराज ॥ २५ ॥ झिल्लिकारणरणत्कृतिवेल्लद्वल्लिपल्लवनिकुञ्जपदैस्ताः। प्रोल्लसत्कुसुमतारकरूपाजज्ञिरे निवसतिर्वसतीनाम् ॥ २६ ॥ मल्लिकासुमनसां कलिकाभिर्वेश्म विस्मयदकन्दलिकाभिः। दम्पतीसुरतकर्मणि तासामानुकूल्यमिव शाश्वतमासीत् ॥ २७ ॥ शाखिनां घनतयाऽनलताऽऽसु पस्पृशे दिनकृता करयोगात् । पल्लवैः प्रकटितेऽपि च रागेऽस्याः विमृश्य रजसः समयं नु ॥ २८॥ चुम्बितां मधुकरैर्विटपेनाऽऽश्लेषमेष सविशेषमिवैश्य । वल्लिमुल्लसितपल्लवहस्तामालिलिङ्ग दिनकृन्न करेण ॥ २९ ॥ उच्छलत्परिमलस्थलगुच्छः स्वच्छतीव्रकरमण्डललीलाम् । उत्परागपरभागपिशङ्गीभूतभूतलतयाऽप्यनुजह ॥ ३०॥ निर्गलन्मधुभरैर्घनवृष्टिः कापि नीरजरजोभिरदोऽन्तः। दीर्घिकाचपलवीचिसमीरैः क्वापि शीतमविनीतममूषु ॥ ३१ ॥ उच्छसत कुसुमगन्धभरेणाप्यास भामर
श्रीः । सौहृदादिव दिवस्पतिजेतुर्विस्मयो न रमणे स्मरराजः ॥ ३२॥ योगिनां निवसतां वनदेशे लीनमात्मनि परे हृदयं स्वम् । आचकर्ष सुमनःशरधारावर्षणान्मनसिजो विजयाय ॥ ३३ ॥
*
P स ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184