Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 91
________________ [षष्ठः सर्ग: 10 महोपाध्यायमेघविजयगणिकृतं तरुवनानिपतत्कुसुमैः समं स्मरशरैरिव मूर्तिधरैः क्षता। सविनयं प्रियमन्वनयत् स्वयमनवमा नवमानवती वधूः ॥२८॥ अनुययौ सुरभि सुरभिश्रियं विकसितां समवेक्ष्य मदोद्धुरः। परवृष विनुनुत्सुरिव क्रुधा स्थिरतरं रतरञ्जनया हि गौः ॥ २९ ॥ अनुनयन् वचनैः शुकसारिकासमुदयो हृदयेश्वरपाठितः। विविधसन्धिविधानविचक्षणः" प्रियतमाऽऽयतमानमपाकरोत् ॥ ३० ॥ किशलयैर्वलयैः सैरसीरुहां कनकजैर्वलयैश्च न त वाम् । कुवलयैर्मलयैकमुवां रसैन कैमनः कमनम्रमदं व्यधात् ॥ ३१ ॥ प्रथमतीर्थकरीभिनिनंसया स विजहार गुरुर्गुरुगौरवः । ष(ख)डगनाम्न्युपवागडमण्डलं जनपदे न पैदे विपदेनसाम् ॥ ३२॥ समभिवन्द्य जिनप्रभुमादिमं प्रतिपदं विहरन् स जनाग्रहात् । अपनयन् कुनयाननयानिव निहतमोहतमो जगदातनोत् ॥ ३३ ॥ गणगुरूननुनीय महोत्सवैनगरशोभनया भरणांशुकैः। समनमद् वरवागडभूपतिरुपवने पवनेन चलाचले ॥ ३४ ॥ तमभियोध्यगुरुवचनामृतैः कुशलकीर्तितकीर्तिरथाचलत् । उदयपूर्वपुरे ममोदिताऽनुगमना गमनाय शिंवाऽऽगमः ॥ ३५ ॥ परिवसन्निह मासचतुष्टयीं जनगणान् जिनधर्ममबूबुधत् । नरपतेरपि रागिणि मानसेऽविशदयं सदयं श्रुतमुद्गिरन् ॥ ३६॥ जनपदे विचरन् शरदत्यये प्रतिपुरं किल सङ्घपुरन्दरः। जिनमतोन्नयनं क्रियया व्यधात् भैसलमांसलमाङ्गलिकार्चितः ॥ ३७॥ 15 20 [२८]१'अनवमा' प्रधाना श्रेष्ठा। 'वसन्तबलाधिक्यमिदम्।। [३५] ७'क्रममोदिताऽनुगमनाः' क्रमेण विहारपरिपाट्या, [२९] २ 'सुरभिम्' धेनुम् । ३ 'हि' निश्चितम्, गौः मोदितमनुगानां श्राद्धादीनां मनो येन सः । अनुययो। । [३६]८'नरपतेः मानसे' नृपमनसि । ९ 'अविशद्' [३२] ४'पदे' स्थानके। ५ 'विपदेनसाम्' आपत्पापानाम् । प्रविवेश। [३३] ६ 'निहतमोहतमः' निहतं निराकृतं मोहतमो ३७१० 'प्रसलमांसलमाङ्गलिकार्चितः' प्रसले हेमन्ततौं यत्र तत्। | मांसलानि पुष्टानि यानि माङ्गलिकानि तैरर्चितः पूजित इति । [28] 1 'सरशरैः' कामदेवस्य बाणैः । 2 'अन्वनयत्' | 13 'अपाकरोत् दूरीकृतम्। रहसि प्रेरीत् । | [31] 14 'वलयैः' कङ्कणैः। 15 'सरसीरुहाम्' कमलानाम् । [2913 'सुरभिश्रियम्' वसन्तशोभाम् । 'वसन्त इध्यः | 16 'कमनः' कामदेवः ।। सुरभिः' इति हैमः [अभि. चिं. कां. २ श्लो० ७.] । [32] 17 'अभिनिनंसया' अभिनेतुमिच्छया। 18 उपवा4 'मदोद्धरः' मदेन रेतसोदुर उन्नतः । 5 'परवृषम्' शत्रुवृष- गडमण्डलम् वागडप्रदेशं तत्समीपम् । भम्। 6 'विनुनुत्सुः' युद्धार्थ शृङ्गाणि प्रेरयितुमिच्छुः ‘णुदत् [34] 19 'अनुनीय' प्रणति कृला । प्रेरणे' इति धातोः सन्नन्तात् रुः प्रत्ययः । 7 'रतरजनया' रतं [35] 20 'शिवाऽऽगमः शिवः कल्याणकारी, आगम आगरतिस्तस्या रञ्जनया। 8 'गौः' वृषभः। मनं यस्य सः। [30] 9 'अनुनयन्' वहन् । 10 'समुदयः' समूहः । [37] 21 'शरदत्यये' शरत्कालव्यतीते। 22 'सङ्घपुरन्दरः' 11 'विविधसिन्धिविधानविचक्षणः' विविधप्रकारेण संदेशहारकखादै- चतुर्विधसद्धेषु पुरन्दर इन्द्रः इव श्रेष्ठः। 23 'जिनमतोन्नयनम् क्यकरणकुशलः। 12 'प्रियतमाऽऽयतमानम्' भार्यामानविस्तारम् ।। जैनधर्मस्योन्नयनमुन्नतिम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184