Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
८४
महोपाध्याय मेघ विजयगणिकृतं
तत्साहसिक्यं गुणवृत्तिशिक्यं सकर्णकैर्वर्णयितुमशक्यम् । व्यामोहभेदाय महोद्य मेऽपि व्यामोहमाधत्त जनस्य चित्रम् ॥ २४ ॥ स्वाध्यायनान्दीनिनदः पुरोऽस्य जगर्ज गर्जव निवद् गभीरः । प्रतिध्वनेरस्य विरस्य जग्मुल भादयः क्षोभमिवैत्य देशात् ॥ २५ ॥ नत्वाऽथ तत्त्वाध्यवसायधीरः श्रीमारुदेवाजिन- शान्तितीर्थम् । पार्श्व तमोभूरुह भेदिपार्श्व तत्रैव शङ्खश्वरनामधेयम् ॥ २६ ॥ गणाधिभर्त्तुश्चरणारविन्दं स्पृशन् स पञ्चाङ्गनतिप्रतीत्या ।
गौरवेण द्विगुणीकृताङ्गः पुरः प्रतिष्ठासुरभूत् तदानीम् ॥ २७ ॥ श्राद्धाङ्गनानां विरनागशब्दैरापूर्यमाणाः ककुभः प्रयाणे । मित्रेण सूर्यध्वनिनेव नुन्ना नियोगराजो विजयं शशंसुः ॥ २८ ॥ कृपाकृपाणाऽऽपणमेव पाणिं कुर्वन् जयाहं समयं विचार्य । अपाङ्गैः सुभगं सुबोधद्विपं नियोगप्रभुरारुरोह ॥ २९ ॥
द्वयं प्रोन्नयतः प्रजासु शक्तित्रयीं भावयतः खचित्ते । शुद्धैरुपायैर्नितरां चतुर्भिस्तस्यर्थसिद्धिः सकला करस्था ॥ ३० ॥ + अखेऽश्ववारे पुरुषोत्तमेऽस्य नृसिंहरूपे नरकुञ्जरे वा । थिर्हति दार्व्यमांप्तानुरागिणी दिग्विजये त्रिंसायम् ॥ ३१ ॥
[ २४ ] १ “शिक्यम्" काचः "काचः शिक्यं तदालम्बः " | रुचिः जिने दृढत्वं प्राप्ता । ८ " यथार्था" सत्या यथायोग्या इति हैमः [ अभि० चिं० कां० ३ श्लो० २८] २ "व्यामोइम्” विस्मयम् ॥
वा ।
९ " आसानुरागिणी" आप्तोऽत्र चारः, “अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः" इति [३१] ३ "अस्वे" परे । ४ "अश्ववारे" स्वकीये । ५ "पुरुषोत्तमे नृसिंहरूपे” शौर्यातिशयशालिनि । ६ "नर वादिदेवसूरिः [ प्रमाणन यत्तत्वालोके परि० ४ सू० ४] कुञ्जरे" प्रकृतिगभीरे । ७ "रुचिः " इच्छा दार्व्यमर्हति | आप्तस्तत्त्वानुरागिणी प्रणयिनी । १० “त्रिसायम्” त्रिसन्ध्यम् ।
[ नवमः सर्गः
[25] 1 " नान्दी निनदः " नान्दी पूर्वरङ्गाङ्गं तस्य निनदो । आचाराङ्गाद्यैः शरीरावयवैर्वा । 10 “उपातै:" औपपातिघोषः । 2 " विरस्य" शब्दं कृत्वा । कादिभिरनुत्याद्यैर्वा । 11 " सुबोधद्विपम्" ज्ञानगजम् ।
[26]3 " तत्त्वाध्यवसायधीरः " जीवादितत्त्वचिन्तनपरायणः । 2 " तमोभूरुह मेदि पार्श्वम्” तिमिरवृक्षोन्मूलनपर शुम् ।
[28] 4 " श्राद्धाङ्गनानाम् ” श्राविकाणाम् । 5 " वरनाग शब्दैः” श्रेष्ठ मेघाssरवैः । 6 " नुन्नाः " क्षिप्ताः " नुन्ननुत्तास्तनिष्ठषूतान्या विद्धं क्षिप्तमीरितम्” इति हैमः [ अभि० चि० कां० ६० ११८ ] |
[ 29 ] 7 “कृपाकृपाणाऽऽपणम्" दयाखङ्गहट्टम् । 8 "समयम्” सिद्धान्तं कालं या "समयः शपथे भाषासम्पदोः कालसंविदोः, सिद्धान्ताऽऽचारसङ्केतनियमावसरेषु च; क्रियाकारे च निर्देशे" इति हैमः [ अने० सं० कां० ३ ० ५४१ ] । 9 "अन्नैः"
* Pन। + A 'गाग' | † P अश्वे ।
Jain Education International
[30] 12 " नयद्वयम्” नयद्वितयम् " नीयते येन श्रुताऽऽख्यप्रमाणविषयीकृतस्यार्थस्यां शस्तदितरां शौदासीन्यतः, स प्रतिपत्तुरभिप्रायविशेषो नयः" इति वादिदेवसूरिः [ प्रमाणनयतत्त्वालोके परि० ७ सू० १ ]; "ख व्याससमा साभ्यां द्विप्रकारः" [ ७-३] " व्यास तोऽनेकविकल्पः " [ ७-४ ]; " समासस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च" [ ७५ ] ॥ 13 " प्रोन्नयतः " उपदिशतः । 14 “ शक्तित्रयीम्” मोक्षमार्गसाधिका सम्यग्ज्ञान-दर्शन- चारित्रात्मिकां गुणत्रितयीम्; पदार्थस्य वा उत्पाद व्यय-धौव्यात्मिकां गुणत्रयीम् । 15 " उपायैः- चतुर्भिः " धर्मार्थ-काम-मोक्षस्वरूपोपायचतुष्कैः । 16 "अर्थसिद्धिम् ” हेतुसिद्धिम् ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184