Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१३३ दिग्विजयमहाकाव्यम् पद्य ७५-१०२]
माधुर्यमेषामुचितं सुवृत्तप्रवृत्तिभाजां गुरुराजराजम् । मनोवचाकायनिकाययोगात् त्रैलोक्यतः पिण्डितमेकदेशे ॥९॥ धैर्यस्थितरक्षयसेवधिर्यः स्वर्णाचलं चालयति स्म वादे । प्रदक्षिणा लक्षणतस्ततोऽमी ग्रहास्तमारुध्य दिवि भ्रमन्ति ॥ ९१ ॥ शोभातिलोभादिव सद्गुणानां यः संग्रही कार्मुकवत् सुवंश्यः। सौरस्य जाग्रन्महसो निदानं शुद्धोपजापं तनुतेऽवदानम् ॥ ९२॥ यदगरेगत्तरदीप्तिजालैर्जितप्रवालैरभितो विशालैः। कृते सुवर्णस्य रुचामवणे वह्नौ हियाऽहाय तदा विवेश ॥ ९३ ॥ व्रतेन गौरी रमणखभावं दधौ द्विजाधीशकलामलीके। गौरीगुरोः कान्तिमधश्चकार गणेश्वरः स्वीययशःप्रशस्त्या ॥ ९४ ॥ जीयादयं श्रीगणभृत् सुधर्मा यत्कीर्तिगानेन सभा सुधर्मा। मनोवचःकायमलं निरस्य सदस्यलोकं कुरुते खवश्यम् ॥ १५॥ त्वं सात्त्विकत्वेन विधिस्वरूपं प्राकाशयः श्रीपुरुषोत्तमोऽपि । मत्याऽवमत्याऽखिलमन्युभावं बिभर्षि विश्वानि शिवानुरागी ॥९६ ॥ गणाग्रणीस्त्वं जिनवर्धमानपदृस्य भूषाकरणेन पूषा । . द्विधाऽपि पूर्वातिशये समाशाभरप्रकाशाद् वपुषाऽपि धत्से ॥ ९७॥ त्वं पञ्चमोऽपि प्रथमः परम्परागणेशिनां विश्वपरोपकारिणाम् । दृष्टोऽद्य दृष्ट्या धवलवभावतस्तद्ध्यानतः स्वः प्रभुणा सदानतः॥ ९८॥
एवं श्रीजिनशासनोन्नतिमधाद् यात्रापवित्राशयाऽऽ__ देशेशो धुपदेशपेशलतया मोहव्यपोहं सृजन् । नुन्नः पत्तनवासिनागरजनैः श्रीवर्धमानोद्भव__ स्थानं तीर्थमथ प्रणन्तुमचिरादभ्युद्यतः संयतः ॥ ९९ ॥ प्राप्ते क्षत्रियकुण्डनाम्नि नगरे कृत्वोपवासं तदाऽऽ
देशस्य प्रभुराप्तमागधमहातीर्थेशवन्द्यक्रमः । चक्री वाचलदुर्गमार्ग विषयान्तश्चारचारु: पुन:
श्रीवीरप्रतिपत्तिनिश्चितमना रेजे शुभै राजितः ॥१०॥ यत् सेव्यते नु मथुराख्यपुरं सुराच्य तीर्थ जिनेन्द्रजननाजननाथवर्ण्यम् । तेनाऽऽश्रितेह मधुरा मधुराज्यभेत्रा जज्ञे प्रिया समधुरा मरुतां पुरस्य ॥ १०१ ।। एवं देवनिषेवणं प्रणयिना सर्वाऽपि पूर्वा हरित्
तीर्थानामभिवन्दनेन सुदृशा संभाविता तेन सा। संप्राप्तेन महोदयश्रियमहो पुण्यैरगण्यैस्तत
श्चातुर्मास्यविधानतः पुनरपि श्रीपत्तनान्तस्थितम् ॥ १०२॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीसंकलिते श्रीतीर्थराजगिरिश्रीगौतमस्वामिश्रीसुधर्मवामिस्तुतिवर्णनो नाम त्रयोदशः सर्गः ॥
॥ श्रीरस्तु॥
20
25
30
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184