Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[नवमः सर्गः
श्रेणीमयानां हि यथाप्रवृत्ताऽनिवृत्तिरूपां सुगतिं गतानाम् । पुरोहितानां चतुरोहितानां बलात् कलाकौशलमांसलाऽऽभात् ॥ ३९॥ अवेक्ष्य तत्रावसरे सरेखश्रियाऽऽख्यत्राणि जनप्रियाणि । मुंखाम्बुजे बोधकला न कस्य प्रादुर्बभूव ध्रुर्वधैर्यभाजः॥४०॥ मनोरथानां गतिरांचकर्ष महात्मनः शुद्धपथं निवेद्य।। निष्कण्टके भूवलये विहृत्योऽसौ धर्मशोभानुभवेऽतिलोभात् ॥ ४१ ॥ उच्चैरथाङ्गाध्ययनेन मार्गवैषम्यमाच्छिद्य जगाम सद्यः। नियोगराजो ह्यनुयायितन्त्रं मनं विनिश्चित्य हृदि स्वतन्त्रम् ॥ ४२ ॥ सेनान्यधीशानुगमागमानां वेत्ता विधाता समितिक्रियाणाम् । माता बहुन्यायविदां मुनीनां सङ्घोऽनतीचारतया चचार ॥ ४३ ॥ पश्चाङ्गिाकायामतिसारणेन वश्यो बभूवास्य कुशासनोऽपि । मार्गे मिलवांडववर्ग एष नियोगराजस्तपसां समाजः ॥ ४४ ॥ स वारणानां घटनाभिरैच्छत् कुमार्गमुन्मथ्य पथः पटुत्वम् । गन्धर्ववृन्दैरनुगम्यमानश्चक्रीव सम्यग नयचक्रगत्या ॥ ४५ ॥ शिक्षासु दक्षो बहुधा रणानां से हास्तिकानां विभवेन सेव्यः । चलन्नियोगाधिपतिर्विरेजेऽनेकान्तकान्ताऽऽतपवारणेन ॥ ४६॥
10
15
[३९] १ “श्रेणीमयानाम्" मयानां श्रेणीति पदविभागे। [४३] १४ “भनुगमागमानाम्" अनुगमोऽनुसारः, मयानामुष्ट्रविशेषाणां श्रेणी पशिः, पदाविभागे श्रेणीमयानां | सूत्रार्थानुगमो वाऽनुयोगद्वारम् । १५ "समितिक्रियाणाम्" कारुसंहतिप्राधान्यवताम् । २ "चतुरोहितानाम्" उष्ट्राकर्ष- ईयर्यादिक्रियाणाम् “समितियुधि सजन्मे, साम्ये सभायामीर्यादौ" काणाम् । ३ "कलाकौशलमांसला" कला विज्ञानमुपकरण- इति हैमः [अने० सं० कां. ३ श्लो० ३३२-३३३] ॥ पटूकरणे चातुर्यपुष्टाऽभात् ॥
[४] १६ “पञ्चाङ्गिकायाम्" पश्चाङ्गान्यवयवा यस्याः [४०]४"पाणि" यानानि शिबिका सुखासनादीनि;
पञ्चाङ्गी खलीनं तस्याम् "कवी खलीनं कविका कवियं मुखपत्राणि पुस्तकरूपाण्यवेक्ष्य वा । ५ "मुखाम्बुजे बोधकला"
यन्त्रणं पञ्चाङ्गी" इति हैमः [अभि. चिं. कां. ४ श्लो. मुखप्रसन्नता; मुखे ज्ञानकला वा । ६ धैर्यभाजः" धैर्य
३१६-१७] अतिसारणेन; पञ्चाङ्गिकायाः सूत्र-नियुक्ति-भाष्यशौर्य पाण्डित्यं वा ॥
चूर्णि-वृत्तिरूपायामतिसारणेन वा । १७ "कुशासनः" [४]७ "मनोरथानां गतिः" मनोरथा यत्र चलन्ति तेषां मार्गः "गतिर्वहणे ज्ञाने योत्रोपायदशाध्वसु" इति हैमः
कुशानामशनं यस्य कुत्सितशासनो वा। १८ "वाडववर्ग:" [अने. सं. कां. २ श्लो. १६८] पक्षे रथानां गतिर्महात्मनो
ब्राह्मणसमूहोऽश्वसमूहो वा ॥ मन आचकर्ष । ८ "आचकर्ष" वशीचकार । ९ "महात्मनः" । [१५] १९ "वारणानाम्" हस्तिनाम् , स्मारणा-वारणानां उदारलोकान् । १० "विहृत्या" विहारेण शोभानुभवे । स्वमार्गपरमार्गविधिनिषेधानाम् । २० “गन्धर्ववृन्दैः" गायन११ “असौ" सेनानीः ॥
लोकैरश्ववृन्दै ॥ [४२] १२ "उच्चैरथाङ्गाध्ययनेन" उच्चैः अथ अङ्गाध्ययनेन
[४६] २१ "बहुधारणानाम्" बहुधा रणानामिति पदइति पदविभागे अङ्गाध्ययनेनाऽऽचारादीनां पठनेन; उच्चैः रथानाध्ययनेन इति पदविभागे रथानाध्ययनेन रथाङ्गं रथ
विभागे बहुधा युद्धानाम् ; बहुधारणानामिति पदाविभागे पादोऽस्याध्ययनेन बहुगमनेन। १३ “मन्त्रम्" गुप्तवादम्
धीगुणविशेषाणां वा। २२ "सहास्तिकानाम्" सः हास्तिका"मत्रो देवादिसाधने, वेदांशे गुप्तवादे च" इति हैमः [अने० नामिति पदविभागे 'सः' प्रतीतः, हास्तिकानां हस्तिसमूहानाम् । सं० कां० २ श्लो० ४५७] ॥
| सह आस्तिकानामिति पदविभागे सह युगपद् आस्तिकानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184