Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
दिग्विजय महाकाव्यम्
सद्मनां शिखरवृद्धिविशेषैरम्बरेऽम्बर मणिर्दिनमध्ये | दृष्टनष्ट इव याति वधूनां भोगभङ्गभवशापभियेव ॥ ८२ ॥ आतपे प्रसृमरेऽपि गृहाणामुन्नतेर्भवति धार्मिकलोके । दीर्घिकाकमलको मलकोशोद्धनादिव दिवाकरबोधः ॥ ८३ ॥ पातिसाहिमहसामिव तैक्ष्ण्याद् भीतभीत इव शीतविनोदी | भास्करो न कुरुते करपातं भूतले सदनमूर्द्धनि रुद्धः ॥ ८४ ॥ सद्मनां कनकरत्नविभूतेद्रष्टृहगजनित दोषविघातः । बाललालनकपोतकपोतैन्युञ्छन भ्रमिभरेण विधेयः ॥ ८५ ॥ [ इति व्यवहारिग्रहवर्णनम् ]
पद्य ६६-९७ ]
तस्थिवानिह निदेशन रेशस्तेजसाऽऽहतसुखाभिनिवेशः । कारयन् नयपथप्रथिमानं वारयन् जगति दुर्णयवृत्तिम् ॥ ८६ ॥ श्रीजिनेश्वरदिनेश्वररोचिःसंचयाद् धवलिताम्बररुच्या । वर्जिता जनदिगम्बरवृत्तिः स्त्रीविमोक्षसुमतिः प्रससार ॥ ८७ ॥ व्याहृतौ हि किल केवलभाजां निश्चयः प्रववृते श्रुतियोगात् । सर्वतः सुमनसां प्रतिबोधे सङ्गतैव मधुपायिनि वृत्तिः ॥ ८८ ॥ नोपरागविंदेशा कमलानामाकरेषु धनवत्सु रसेन । नो जडात्मनि रुचिर्द्विजराजे नो पलादनमनः प्रतिचारः ॥ ८९ ॥ तत्र रात्रिभुज कर्मविरामे प्रौढशीतलरुचेरपि रागः । साधुतोपकरणाऽऽश्रयभाजां सन्नयानयविवेकमधत्त ॥ ९० ॥ कामचार विरतिर्जनतायास्तन्निमित्ततमसां विलयेन । सङ्गमे सवयसां हि विभाषावेदिनां समभवद्धितबोधः ॥ ९१ ॥ पापकर्मणि परं बहुलाभे भाविताऽऽत्मसुधियो विनिवृत्ताः । ब्रह्मणो ह्युपनयान्निजशीले दार्व्यमेव स मधुर्मधुराङ्गाः ॥ ९२ ॥ सद्गुरोश्चरण भारविवोढुः पावनं विदधिरे स्ववराङ्गम् । प्रत्यहं भजन-वन्दनकृत्यैः श्रद्धयैव सुदृशोऽकृशरागाः ॥ ९३ ॥ आचकर्ष समयप्रतिपत्तेरङ्गचालनपटुः परमार्थम् । गोरसान्मथनिकामतिरुच्चैस्तत्क्षणेन गुरुदर्शन चारुः ॥ ९४ ॥ स्पष्टमार्गमधिगत्य धनस्य पुष्टयेऽस्यभवनेऽथ वने वा । रक्षकोऽपि निवसन्नसुभाजोऽपालयत् खलमुदस्य दयार्द्रः ।। ९५ ।। सर्वथाऽप्यशिवबुद्धिनिषेधः स्वीयधर्मविविधव्यवसायैः । आहतः पुरजनेन दयायाः खोदयाय हृदयेऽभिनिवेशात् ॥ ९६ ॥ रेजुरुन्नतकरा नगरान्तः संचरिष्णुवरदानि महेभाः । गर्जितैः प्रसृमरैरदसीयैस्तर्ज्यते जलधरोऽप्यतिधीरैः ॥ ९७ ॥
* P° दिशा ।
Jain Education International
For Private Personal Use Only
९९
5
10
15
20
25
30
www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184