Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 56
________________ दिग्विजयमहाकाव्यम् । कौमारके विंशतिलक्षपूर्वाण्यतीत्य जाते जनकौशलार्थे । राज्येऽभ्यषेचि त्रिदशाधिपेन श्री कौशलायां पुरि पौरहर्षात् ॥ २७॥ त्रिषष्टिलक्षानतिगम्य राज्ये पूर्वाणि लोकान्तिकदेववाचा | स्वयं प्रबुद्धोsपि विशिष्य दीक्षां जिघृक्षुरासीद् बहुदानवर्षी ॥ २८ ॥ राज्यं परित्यज्य नॄणां हिताय प्रव्रज्य संवत्सरदानयुक्त्या । तपोऽपि सांवत्सरमेव तप्यन् श्रेयांसतः पारणमप्यकार्षीत् ॥ २९ ॥ सहस्रवर्षाणि पुनस्तपांसि छद्मस्थभावे विविधानि तत्वा । कैवल्यकेलिं कलयाञ्चकार न्यग्रोधमूले स युगादिदेवः ॥ ३० ॥ विशालसालत्रितयादिनीत्याऽस्याः स्थानभूमी रचिता सुरेन्द्रैः । अध्यास्य यामाद्यविभुर्विरेजे पूर्वाद्रिमूर्भीव सहस्रभानुः ॥ ३१ ॥ तीर्थं व्यवस्थाप्य सभासदां स प्रबोधदानाय दिदेश धर्मम् । संसारवार्द्धा निपतज्जनानामालम्बदायी ह्यविलम्बनेन ॥ ३२ ॥ व्याख्यातुरीशस्य मुखामृतांशोज्यत्स्लेव साक्षात् प्रकटीबभूव । प्रक्षालयन्ती जनमानसान्तस्तमः समग्रं र्देशनाऽऽलिदीप्तिः ॥ ३३ ॥ ध्यानं मनोऽन्तस्थितमस्य शुक्लं प्रवर्द्धमानं बहिरुज्जगार । रागं पराकर्त्तुमिवोष्ठभागे निलीनमुचैर्दशनांशुदम्भात् ॥ ३४ ॥ पैदाक्षरव्यक्ततयैव वाचां प्रचारणेऽस्य द्विजराजकान्तिः । बभौ विभोरुज्वलवाससा गौः " प्रादुर्भवन्तीव मुखारविन्दे ॥ ३५ ॥ मृष्टाऽभूद् वचसां जिनस्य द्वेधाऽपि तापापनया त्रिलोक्याः । शङ्के ततोऽसौ वसुधाऽवतीर्णा सुधाऽभिधावद् दशनांशुरूपा ॥ ३६ ॥ मांसे समांशेदसृजि प्रसक्ता दुग्धं परं मुग्धमपास्य कान्तिः । भदन्तदन्ताऽऽवलिरश्मिरूपात् तदा मदादेव विनिर्जगाम ॥ ३७ ॥ पद्य १८-३७ ] 1 'त्रिदशाधिपेन' इन्द्रेण । 2 'पौरहर्षात्' नागर [ 27 ] जनानामानन्दात् । 10 'याम्' स्थानभूमिं समवसरणस्थित निर्मलं स्फटिकमयं सिंहासनं तद्रूपाम् । [28] 3 " लोकान्तिदेववाचा' लोकान्तिकाः देवास्तेषां वाण्या [33] लोकान्तिकदेवानां तथैवाऽऽचारत्वात् । यथोक्तम् - " लोकान्तिकदेवाः | मुखचन्द्रस्य किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः वरीवर्तन्ते” । 11 ' व्याख्यातुः' देशनादातुः । 12 ' मुखामृतांशोः ' 13 ' दशनाssलिदीप्तिः' दन्तसमूहानां कान्तिः । [34] 14 'निलीनम् ' प्रच्छन्नम् 15 'दशनांशुदम्भात्' दन्त किरणकपटात् । | [29] 4 'संवत्सर दानयुक्त्या' वार्षिकदानसहितया । 5 'श्रेयां सतः' श्रेयांसनामककाष्ठभारवाहि पुरुषात् क्षीरान्नमादाय पारणामकृत इति श्रुतिः । [30] 6 'कलयाञ्चकार' समधिगतवान् । 7 'न्यग्रोधमूले ' वटवृक्षस्याधोभागे । [31] 8' विशालसाल० ' दीर्घप्राकाराः " समवसरणे देवाः रत्न- सुवर्ण-रूप्यमयं प्राकारत्रयं रचयन्ति" । 9 'अध्यास्य' उपविश्य । दि० म० ३ Jain Education International १७ 5 For Private Personal Use Only 10 [35] 16 'पदाक्षरव्यक्ततयैव' पदानि अक्षराणि च पदाक्षराणि तयोः व्यक्तता प्राकट्यं तेन । 17 'द्विजराजकान्तिः ' चन्द्रदीप्तिः । 18 'गौ' वाणी । [36] 19 'यन्मृष्टता' यच्छुद्धता । 20 'तापापनया' संतापं कष्टुं दूरीकरणेन । 21 'असौ' वाणीशुद्धता । 22 'सुधाऽभिधावत्' अमृतनामवत् । [37] 23 'अब्दसृजि' मेघसृजि । 15 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184