Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य २०-३४]
दिग्विजयमहाकाव्यम् ।
तस्मादकम्पित इतोऽचलशब्दपूर्वो भ्राता गणप्रभुरभूद् गुणरत्नभूमिः।
मेतार्य आर्यजनकार्यकृतां मुनीनां शास्ता प्रभासगणभृच्चरणप्रवीणः ॥ २८॥ एवं विधाय गणिनः श्रुतिसम्पदाढ्यान् दायेन तीर्थमपि धर्मधियां समर्थम् । भव्याम्बुजानिव विबोधयितुं स लोके नव्यांशुमान् प्रविततान गवां विलासान् ॥२९॥
मोहाभ्यमित्रविधिना गणनायकेभान् सज्जान लसत्रिपदिकान् पुरतो विधाय। । संस्कृत्य वाडवगणाँश्चरणोपदेशे देशे चचाल विजिगीषुरिवाऽऽप्तराजः ॥३०॥ संवर्धयन् समितितत्परसाधुलोके भावाद् गुणाधिकतया परमार्थवृत्तिम् ।। न्यस्यन्नपूर्वकरणे स नियोगिराजान् श्रीइन्द्रभूतिकलितश्चलितो बभासे ॥ ३१॥ श्रीधर्मचक्रर्मनुवृत्य कृतप्रयाणः सद्यः प्रस शुद्धव्रतप्रवरदामनियोजिताऽऽज्ञः प्राज्यप्रभासमधिगम्य चिरं स रेजे ॥ ३२॥ 10 प्रोभाकरी चिमधः कृतवान् विलासैः काये गवां विधिशाऽऽत्मनिदर्शनेन । ब्राह्मीमपि ध्रुवनियोगमहाबलेन तां वैष्णवीमथ जिनो गतदोषभुक्त्या ॥ ३३ ॥ निष्काश्य दास्यकरसर्वपलादंदोषं कादम्बरीरसकथां वितथा वितन्वन् ।
व्यावर्तयश्च जनतां परदारभोगाचक्रीव सर्व विषयान् रुरुचे स जित्वा ॥ ३४ ॥ [३०] १ "त्रिपदिकान्' त्रिपदी गात्रबन्धः, पक्षे 'उप्पन्नेइ ष्टाऽऽज्ञः पक्षे वरदामतीर्थम् । ११ 'प्राज्यप्रभासम्' प्राज्यां वे'त्यादिका । २ 'वाडवगणान्' अश्वान् पक्षे विप्रान् । ३'चरणम्' | प्रकृष्टभासं दीप्ति पक्षे तीर्थम् । चारित्रं पक्षे रणोपदेशे चः समुच्चये।
[३३] १२ 'प्राभाकरीम्' प्रभाकरः सूर्यः पक्षे प्रभाकरो [३१] ४ 'समिति०' समितय ईर्याद्याः पक्षे सङ्ग्रामः। मीमांसकविशेषः । १३ 'रुचिम्' रुचिः कान्तिरिच्छा च ताम् । यद्वाऽऽस्थान समितिस्तत्र तत्पराः। ५ 'गुणाधिकतया' गुणा १४ 'काये' देहे षट्कायलक्षणे। १५ 'गवाम्' कान्तीनां पक्षे धैर्यादयः पक्षे गुणस्थानकाधिकतया । ६ 'परमार्थवृत्तिम्' | वचसाम् । १६ विधिवशाऽऽत्मनिदर्शनेन' विधिर्ज्ञानमयाऽऽत्मिकपरमार्थ आध्यात्मिकभावः पक्षेऽर्थसम्बन्धिनी वृत्तिमाजीविकाम् । धनेन । १७ 'ब्राह्मीम्' ब्राह्मीमपि रुचिमधस्कृतवान्। १८ 'ध्रुवनि७ 'अपूर्वकरणे' करणानि राजदेयभागस्थानानि पक्षेऽपूर्वकरण योग'ध्रुवाधिकारेण नियोगकथने। १९ नियोग' नियोगः मात्मवीर्यविशेषः । 'नियोगिराजान्' ८ नियोगिनो मत्रिणः निरासः । २० 'वैष्णवीम्' वैष्णवीमपि रुचिं निदोषाऽऽहारेण पक्षेजिनाऽऽदेशकारिणः।
रात्री भोजननिषेधेन राजपक्षे सूर्य-ब्रह्मविष्णूनां रुचिपराजयात् ॥ [३२] ९ मागधलोकपूज्यः' मागधा मगधदेशवासिनः [३४] २१ पलाददोषम्' मांसभोजनम् । २२ 'कादम्बरी' पक्षे मागधतीर्थवासिदेवास्तेषु पूज्यः। १० 'शुद्धव्रतप्रवरदाम- कादम्बरी सुरा । २३ 'सर्व विषयान्' सर्वे विषयाः शब्दादयः पसे नियोजिताऽऽज्ञः' शुद्धमहाव्रतान्येव वरदाममालिका तत्र निर्दि- देशाः।
[28] 1 'चरणप्रवीणः' चरणं चारित्रं सावद्ययोगल्या. नायकेभान्' गणनायकेष्विभान् हस्तिनः श्रेष्ठगणधरानित्यर्थः । गस्तस्मिन् प्रवीणः कुशलः ।
11 'त्रिपदिकान्' त्रिपदी गात्रवन्धः गात्रयोद्धयोरग्रजङ्घयोः पश्चिम[29] 2 'गणिनः' गण्यन्ते पूज्यतयेति गणिनस्ताननुचानान् । जवायां गजस्य बन्धस्तान्। 12 'आप्तराजः' आप्तो हितोपदेशक"अनुचानः प्रवचने साऽधीति गणिश्च सः" इति हैमः [ अभि० खादाप्त इव स आप्तस्तेषु राजेति । चि. कां० १ श्लो० ७८]। 3 श्रुतिसंपदाढ्यान्' श्रुतिः द्वादशाङ्गी
[32] 13 'श्रीधर्मचक्रम्' "श्रीधर्मप्रकाशकं चक्रमिति देवकृतः सैव संपत् तयाऽऽढ्यान् साहतान् । 4 'ताथम्' तायत ससारसमुद्री प्रथमोऽतिशयः”। 14 'अनुवृत्त्य' अनुसृत्य । ऽनेनेति तीर्थं प्रवचनाधारः साधु-साध्वी-श्रावक-श्चाविकाखरूपश्चतुर्विधसबास्तम् । प्रथमगणधरं वा । 5'भव्याम्बुजान्' भव्या
। [34] 15 पलाददोषम्' राक्षसखरूपचौरादिदोषम् । मोक्षगमनयोग्यास्त एवाम्बुजास्तान्। 6 'विबोधयितुम्' उपदेश- | [37] 16 "विबुधसन्निधिः "भवनपत्यादिचतुर्विधदेवनिकायानां यितुं विकासयितुं वा। 7 नव्यांशुमान्' नवीनसूर्यः । 8 'गवाम्' सन्निधिः सामीप्यं सा जघन्यतोऽपि कोटिर्भवतीति देवकृतोऽष्टादशोवाचां किरणानां वा।
ऽतिशयः"। 17 'पद्मादयः' पद्मादिनवनिधयस्ते चेमे-"महापद्मश्च [30] 9 'मोहाभ्यमित्र विधिना' मोहः कामस्तस्मादभ्यमित्र- | पद्मश्च शङ्खो मकर-कच्छपौ। मुकुन्द-कुन्द-नीलाश्च चर्चाश्च निधयो विधिनाऽऽभिमुख्येन मित्रानलंगामी तस्य विधिस्तेन । 10 'गण- | नव" । इति हैमः [अभि. चिं. कां. २ श्लो. १०७] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184