Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १५-३२]
दिग्विजयमहाकाव्यम् गतवति रथे भानोस्तस्मिन् क्षणे विशरारुतां
स्खलनकरणाद् वारुण्याशाधिपानवशाद गिरौ । समचितमतो लोके जज्ञे रथाङ्गविघट्टनं
कलकलरवस्तद्दुःखेनाऽऽकुले नु वयःकुले ॥ २५ ॥ सपदि विरहभ्रान्त्या स्त्रीभिः समं तरुमाश्रिते
द्विजवरगणे तत्स्पर्शोत्थाद् रसान्मिलितेक्षणे । द्विजपतिरपि छायान् पायान्मदारुणदीधितिः
स्मरपरवशो दिगनारीषु ध्रुवं करमक्षिपत् ॥ २६ ॥ स्मरविलसितं राजन्येवं विमृश्य रसादिव
समयचतुराः कामिन्योऽपि प्रियाऽऽलयमाययुः। प्रकटितरसाऽऽश्लेषं वेषं विधाय मनोभुवो
भुवनवलये राज्यस्यैकातपत्रबलोदयात् ॥ २७ ॥ उपहितमिव द्वन्द्वाधानं विचिन्त्य मनस्विना
ध्रियत हृदये प्रोत्साहश्रीस्तदा सुरताशये । करसरसिजप्राप्तां रम्भामिवाम्बुजलोचनां
समुदितरसोल्लासात् सद्योऽनुकूलयितुं धिया ॥ २८ ॥ मतिमनुनयन्नूनं प्राणप्रिया चरणाग्रहे।
सरसवचनोद्गारं धीरः पिबन्नधरामृतम् । हृदयनिहितं मानं चूर्णीचकार स कञ्चके
दृढतरकरक्षेपाद भूमीपरिग्रहमण्डले ॥ २९ ॥ ललितवपुषैकान्ते कान्ते खकाननचुम्बिनि
पुलककलिकोन्मेषाऽऽश्लेषादिवैक्यमुपेयुषी। स्मरशरभरोद्भेदान्मूर्छाश्लथावयवा निशि
चतुररमणी कस्यावश्यं न वश्यमधान्मनः? ॥ ३०॥ चिरविरहजं दुःखं प्रत्यादिदेश निदेशकृद्
विविधवचनन्यासैहासर्विलासकरः प्रियः। सपदि हृदये तन्वावेष्टुं वधूरवधूतभी
स्तत इव लघुर्लग्ना कण्ठे चिरं बुभुजेऽमुना ॥ ३१ ॥ कुसुमशयनादुचैर्नीत्वा धृता भुजयोयुगे
मुदमुदवहद् भार्या विश्वामियरवलालिता। प्रणयविवशा भूषामाल्यादिके विगलत्यपि
__ न हि गणयति त्यागी रागी कदापि वसुव्ययम् ॥ ३२ ॥ 1 P"* रत"।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184