Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ८७-११३]
दिग्विजयमहाकाव्यम् मूकतामुदवहद् यदुलूकोऽप्यत्रिदृगजरुचिराप विरामम् । मन्दतां खलु बृहस्पतिरागात् तत्सिताम्बररुचिः समुदीतः ॥ १०३ ॥ त्याजिता जगति मैथुनवृत्तिर्दिव्यकर्मणि नृणामनुयोगः। कारितो भगवता प्रभयैवाध्वाऽप्यदर्शि भुवि नाभिभुवेव ॥ १०४ ॥ लक्षदक्षजनभाजिनि वादे निर्जिते न हि दिवाऽपि निवादे । निष्करेऽपि करसङ्करपूर्णे सोऽध्युवास नगरे सविलासः॥१०५ ॥ लौकिकस्तदितरोऽपि च मार्गः सूत्रतश्चलति सार्थबलेन । आदृतः प्रथमतो वृषभाद्यैः सर्वदर्शिपरपारगतैस्तैः॥१०६॥ इत्यवेत्य हृदि चैत्यनिनंसुनिश्चयात् स वृषभप्रभुयोगम् । सार्थमुख्यमवलम्ब्य शिवाय शैलशालिनि पथि प्रचचाल ॥ १०७॥ दुर्णयरविनयं प्रतिपन्नै मदुर्गविषयप्रतिबद्धैः। स्खल्यमानगतिरध्वनि नीचै तिचारमतिरेष बभूव ॥ १०८ ॥ वाडवेयनिवहैः सपरीतः प्रीतनिर्भयमना वनमध्ये । नैगमानुसरणेन रणेन निर्जितारिरचलद् बलशाली ॥ १०९॥ पार्वतीं श्रियमसावुपभुञ्जन निर्ययौ गिरिशताऽऽक्रमणेन । पृष्ठतश्च पुरतः सहभद्रो दुर्गमोक्षपथलीनमनस्कः ॥ ११० ॥ केवलादुपनता उपदेशात् पार्वतीयमनुजा ननु जात्याः। तेन केचन कृताः सुकृतार्थी दर्शने विषमबाणजयेन ॥ १११॥ विक्रमी क्रमपरिक्रमनीत्या तीर्थराजगिरिपार्श्वमुपेत्य । तस्थिवानकपटः पटकुट्यां प्रस्फुटं सितपटः स नियोगी ॥ ११२ ॥
श्रीसंकेतनिकेतनं गिरिवरः सम्मेतनामा जिनै
निर्वाणेन पवित्रितः परिचितः श्रीशक्रचक्राऽऽगमैः । तं संप्राप्तमहोदयश्रियमयं प्रीत्या नियोगीशिता
दर्श दर्शमिह खमेव मनसा मेने पुनस्तादृशम् ॥ ११३ ॥ इति श्री दिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते उदयश्रीकलिते
पूर्वापत्तनविहारनगर श्रीचिन्तामणिपार्श्वप्रभुस्तुतिवर्णननामा द्वादशः सर्गः ॥
25
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184