Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १२२ - १५१ ]
दिग्विजयमहाकाव्यम्
अर्चानुशिष्टा दयितैर्विसृष्टाः कृष्टाः सखीभिः कुसुमस्रजोऽन्याः । स्वं सौमनस्यं सह सौरभेण न्यधुर्मधुत्र्याप्ततया वधूषु ॥ १३७ ॥ तस्मिन् वनेऽर्हद्भवनेन रम्ये श्री आश्वसेनिर्भगवान् चकास्ति । यन्नामवर्णामृतपानमुच्चैः करोति लोकेष्वजरामरत्वम् ॥ १३८ ॥ वन्येभ-सिंहाग्नि-भुजङ्गजन्येऽजन्येऽरिराजन्य कृतेऽप्यजन्ये । जन्येत चेतः स्खलना न भीत्या यन्नाममन्त्रस्मरणप्रतीत्या ॥ १३९ ॥ नाम्नाऽस्य साम्ना नृपतिः खधाम्ना समानमानन्दयती हितार्थैः । नरं जयन्तं युधि रञ्जयन्तं सैन्यानदैन्याँस्तरसा रसाऽऽढ्यम् ॥ १४० ॥ कलाकलापः सकलातिशायी स्फुरत्यमुष्य त्रिजगत्सु मुख्यः । सभाजनानां रसभाजनानां सभाजनं नाम जयेज्जनो यः ॥ १४१ ॥ तत्रैः खतत्रैरपि नैव मत्रैर्मित्रैः पवित्रैरपि यद्विचित्रैः । साध्यं प्रसाध्यं तदिहार्धपात्रैराराध्य मुद्भावयतेऽस्य नाम ॥ १४२ ॥ न नाम कामः समुपाजगाम कः सिद्धिमुहुद्धिभृतोऽस्य नाम्नि | चिन्तामणी सत्यपि सत्यचिन्ता फलेग्रहिः स्यान्नहि का विकाशात् ॥ १४३ ॥ नाम्नाऽऽस्यदाम्ना च हृदो विभूषा यस्यास्ति वश्या मरुतो वयस्याः । विश्वे यशः सौरभमेतदीयं तन्वन्ति रुद्वैव महोऽन्यदीयम् ॥ १४४ ॥ नाम्ना महाssनायविदां जिनस्य विनश्यदापत्परितापवृत्त्या । नृत्यानि नित्यं कमलाविलासात् पुरः सुरस्त्रीनिवहस्तनोति ॥ १४५ ॥ नाम्नाऽस्य धाम्नां निधिनेव देवैरसह्यतेजः प्रसरीसरीति । सिद्ध्यङ्गनाऽप्यङ्ग ! वरीवरीति कीर्तिस्त्रिलोकीं प्रबरीभरीति ॥ १४६ ॥ नानि स्फुरद्वानि जिनेश्वरस्य जागर्त्ति कोऽपि प्रबलः प्रभावः । समुन्नयन् वैभवमङ्गभाजां लघुकरोति स्म भवानुभावम् ॥ १४७ ॥ ध्येयं परं तत्सुदृशां विधेयं देवाभिधेयं कमलाद्युपेयम् । प्रसाधयन्ती सुरसार्थगेयं पटूकरोत्येव यशोऽधिपेयम् ॥ १४८ ॥ अवश्यमेतस्य पदौ नमस्यन्नस्यन् विमोहस्य बलं विहस्य | तस्मिन् पुरेऽसौ कतिचिद् दिनानि निन्ये नियोगाधिपतिर्जयेन ॥ १४९ ॥ ग्रामादनुग्रामविहारतोऽयं त्यजन्नजस्रं निगमप्रदेशम् ।
मोहस्य तत्तद्विषयेऽतिचारं कुर्वन् न्यषेत्सीद् विषयेऽतिचारम् ॥ १५० ॥ स नासीरं धीरस्तपगणसुनासीरतपसा निरस्यन् मोहस्यावनिजनितजैनप्रभुतया । नयस्थिया लोके कृतकरणचातुर्यविजयो नियोगेशः श्रीमानुदयमदधाद् धार्मिक विधेः ॥ १५११० इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्री मेघ विजयगणिविरचिते प्रस्थान वर्णनो नाम नवमः सर्गः ॥
[ १३९ ] १ 'अजन्ये' अजन्ये उत्पाते युद्धे च ।
[ १४८ ] २ 'विधेयम्' कार्यम् । ३ 'देवाभिधेयम्' इयं देवाभिधा सुशां सम्यक्त्ववतां ध्येयम् ।
Jain Education International
९३
वणिजां स्थानम् । “निगमाः पूर्व दिग्भेदनिश्चयाध्ववणिक्पथाः” । [ १५१] ५ 'नासीरम्' अग्रयानं मोहस्य | ६ 'कृतकरणचातुर्य विजयः' कृतः करणानां चातुर्येण विजयो येन सः ।
[५० ] ४ 'निगमप्रदेशम्' निगमो मार्गः, निगमानां 'अकृतक" इति पदविभागे अकृत्रिममरणे चातुर्येण विजयो यस्य ॥
For Private Personal Use Only
5
10
15
20
25
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184