Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 104
________________ पद्य ६४-७१] दिग्विजयमहाकाव्यम् विश्वाङ्गणे चेतनतां निभालयन् दंभ्रे पदं योऽनवधीरणायुतः। विश्वां गणे चेतनतां निभालय स्थिति से सन्त्याजयति स्म मण्डले ॥ ६९॥ 1 [वकार-रकारयोश्चयुतकम् ] संसंयमो मानिनि कामशर्मणे स्तनप्रदेशश्च मरालबालकः। संसंयमो मानिनिकामशर्मणे कीदृक् सुदृगभूषणतामुपैत्ययम् ॥ ७० ॥ [भुक्ताहारविभूषितः-बहिरेकाऽऽलापकं प्रश्नोत्तरम् ] चामाङ्गजातिप्रणयेऽधनाशने मनः क वो धीरेमते महात्मनः। वामाङ्गजातिप्रणये घेनाशने जैनस्य शैवस्य नृपस्य मालिनः ॥ ७१ ॥ [क्रियागुप्तम्-बिन्दुच्युतकम्-सर्वतोभद्रम्-व्यस्तसमस्तमेतरैकालापकम् ] [६९] १ 'विश्वाङ्गणे' जगन्मध्ये । २ 'चेतनताम्' । अथवा । २१ "धीरमते' धीर्मतिः क रमते ?; हे धीरमते, इति जीवस्वरूपम् । ३'निभालयन्' विलोकयन् । ४ 'दधे सम्बोधने क्रियागुप्तम् । २२ 'महात्मनः' उत्तमस्य मनः; दध्र इत्यत्र रेफ विना दधे। ५ 'अनवधीरणायुतः' अनव- महिम्नः जीवस्य वा महात्मनो जीवस्य जैनस्य वा; महात्मनः हेलनाऽऽदरस्तेन युतः; वेवकारे धीः ईदृग् न यद्वा न वधी न उत्सववतः 'अमहात्मनः' इति पदविभागे, क्षुद्स्य । २३ हिंसकः; यद्वा नवधीनवमतिः; रणेनायुतः यद्वा नवबुद्धिप्रेरणा- 'वामाङ्गजातिप्रणये' शैवस्य वामः प्रतिकूलोऽङ्गजः स्मरो यस्य युक्तः। ६ विश्वाम्' सर्वाम् । पृथ्वीम् । वकारच्युतौ विशां-तस्य हरस्य स्नेहे; नृपस्य बिन्दुच्युतके वामाः स्त्रियः गजाश्च गणे नरसमूहे; विश्वामित्यत्र वकारं विना विशामिति । ७ तेषां स्नेहे; मालिनः वामा मनोहराऽगजातिवृक्षजातिस्तस्याः नेहे; 'गणे' गच्छे । ८ 'चेतनताम्' च पूर्वमिता प्राप्ता पश्चान्नता महात्मनो महिम्नजीवस्य वा मा प्रतिकूला विषमाऽगजातिः प्रगुणीकृताऽऽचीर्णताम् ; इतनतां पूर्व प्राप्ता पश्चान्नता नम्रा पर्वतश्रेणिस्तस्नेहे; महात्मन उत्सववतः मनोज्ञाऽङ्गजातिः ताम् । २. 'निभालयस्थितिम्' निभं कपटं तदाऽऽलयस्तत्र स्वजनवर्गस्तत्स्नेहे, अमहात्मनः क्षुद्रस्य मनोज्ञेऽङ्गे देहे स्थितिं धारणां त्याजयति स्म निभालय-स्थिति दम्भरीतिं त्याज जातेजन्मनः स्नेहे इत्यपि, नृपस्य वामा स्त्रीरूपा मनोहरा वाऽगजा यति स्म। १० 'सः' गुरुः ॥ पार्वती तस्याः स्नेहे; शैवस्य वामा वामभागस्था अगजा पार्वती [७०] ११ 'ससंयमः' सम्बन्धः। १२ 'मानिनि' अह यस्य तस्येश्वरस्य स्नेहे; नृपस्य वामः प्रतिकूलोऽगजातिप्रणय' शारिजने; विवेकिनि; हे मानिनि !। १३ 'कामशर्मणे' कामस्थ पर्वतस्नेहो यस्य तत्र; वामा याऽगजा भवानी तस्यामतिप्रणयो शर्मणे काम गाढं शर्मणे। १४ 'ससंयमः' सचारित्रः; सम् रा म चरित सम यस्य तस्मिन् जैनस्य प्रणयमतिक्रान्तोऽतिप्रणयः; वामाऽगजा सम्यग् यमं युग्मं संयम तेन सहितः । १५'मानिनिकाम- यस्य स वामागजः शिवस्तत्रातिप्रणयो विरागस्तस्मिन् इत्यपि, शर्मणे' मानि मानं ज्ञानमस्मिन्नस्तीति मानि ईदृशं निकाममत्यर्थं वाऽथवा मा लक्ष्मीः, अगजः कामस्तयोरतिप्रणयो यस्य तत्र शर्म तस्मै मोक्षाय । १६ 'कीदृक् सुदगभूपणतामुपैति' कीहक् कृष्णे; जैनस्य स्त्रीपुत्रविरागे; मालिनः वामं सुन्दरमङ्गं यस्यास्तस्या सुदृग् भूपणतां सम्यक्त्ववदलङ्कारत्वं याति' कीदृक् सुदृशः स्त्रिया जाते॥तिवृक्षस्य नेहे इत्यपि, क्षुद्रस्य वामा प्रतिकूलाऽङ्गजा भूपणतां स्तनप्रदेशो याति' कीदृक् सुदृशः पण्डितस्य विवेका- पार्वती यस्य स दरिदस्तेनातिस्नेहे इत्यपि सर्वतोभद्रत्वाद् यथेच्छं दिना भूपणतां याति । १७ 'मुक्ताहारविभूपितः' मुक्ताहार- व्याख्या। २४ घनासने' धनं यदासनं वाहनं तत्र; घनो श्चासौ विशेषेण भूम्यामुषितः' मुक्ताहारविभूषितो मरालबालकः, मुस्ताऽशनो बायाकवृक्षस्तत्र; बहुधनभोजने; बहूनां भोजने; मुक्तानामाहारेण विभूषितः ॥ 'अघनाशने' इति पदविभागे त्वधमशिवं तन्नाशने; न घनाशने [७] १८ 'वामाङ्गजातिप्रणये' श्रीपार्श्वस्नेहे; स्त्रीपुत्रस्नेहे। व्रतोपवासादौ, नृपस्य घनासने इन्द्रे, घनासने ईश्वरे वा; १९ 'अघनाशने' पापनाशने; बहुभोजने च । २० 'वा', 'अघनाशने' अबहुभोजने ॥ दि. म. ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184