Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 173
________________ 5 परिशिष्टम् । महोपाध्यायश्रीमेघविजयगणिरचितं श्रीतपगच्छपट्टावली सूत्रवृत्त्यनुसन्धानम् । ऐं वीतरागाय नमः । अथ प्राक्तनपट्टावलीसूत्रान्तसंहितगाथात्रयव्याख्या यथाश्री विजयसेणसूरी पट्टे गुणसट्टिमे सुगुणसिट्टे । ए साहिसहाए जेण ट्ठविओ स जिणधम्मो ॥ १ ॥ सिरित्ति - श्रीमज्जगद्गुरुविरुद्धारि-महाराजाधिराजपातिसाहिश्री अकब्बरप्रबोधकारि-श्रीहीरविजयसूरिपट्टे एकोनषष्टितमे श्रीविजयसेनसूरिर्भगवान् जज्ञे । किंविशिष्टः ? 'सुगुणसिट्टे' सुगुणैः श्रेष्ठः - गुणाः स्वभावजा 10 ज्ञानादयो विभावजा औदार्यादयस्तैरतिशयेन प्रशस्यो वर्णनीयः । येन स्वामिना वादे उपस्थिते श्रीसाहिसभायां स जगत्प्रसिद्धो जिनधर्मः प्रमाणयुक्त्या साधितोऽर्हतां शासनं च स्थापितम् । । 1 तस्य च प्रभोर्विक्रमात् ९६०४ वर्षे नारदपुर्यां वृद्धोपकेशशाखीयघोषागोत्रभृत् सा० कमा तद्भार्या कोडिमा, तयोर्गृहे जन्म । सं० १६१३ वर्षे मात्रा पित्रा च सह श्रीविजयदानसूरिहस्ते श्रीहीर विजयसूरिनिश्रया दीक्षा । सं० १६२६ पंन्यासपदम्, सं० १६२८ वर्षे फाल्गुणसितसप्तम्यां श्रीअहम्मदावादनगरे उपाध्याय15 पददानपूर्वकं आचार्यपदम् । सं० १६५२ वर्षे भाद्रसितैकादश्यां तिथौ भट्टारकपदम् । ते च श्रीगुरवो भट्टारकत्वं विंशतिवर्षाणि पाल्य श्रीस्तम्भतीर्थे सं० १६७१ वर्षे ज्येष्ठ शुक्लैकादश्यां स्वर्गमलचक्रुः । एतचरितं विस्तरतो विजयप्रशस्तिकाव्याद् वेद्यम् । किञ्चिल्लिख्यते 30 श्रीगुरुभिः सं० १६३२ वर्षे चांपानेरदुर्गे समहोत्सवमनेकार्हस्प्रतिमाशतानां प्रतिष्ठा कृता । तथा सूरतिबन्दिरे श्रीचिन्तामणिप्रमुखानेकस भ्यभट्टसमक्षं श्रीभूषणनामा दिगम्बराचार्यो निर्जितः । तथा 'नमो दुर्वार20 रागादि' इत्यस्य श्रीयोगशास्त्राद्यश्लोकस्य सप्तशतान्यर्थाः सूक्तावल्यादिग्रन्थाश्च कृता: । राजनगरे श्रीखानखानाऽऽख्यनवाबपर्पदि जैनधर्मव्यवस्थापनेन जयश्रीरलङ्कृता । तत्रैव च श्रीविद्या विजयनाम्ना स्वपदयोग्यं शिष्यं प्रव्राज्य श्रीसाहिब देकारिता प्रतिष्ठा चक्रे । ततो गन्धारबन्दिरे सा० इन्द्रजीकारितां प्रतिष्ठां श्रीवीरस्य कृत्वा स्तम्भतीर्थे श्रीधनाईकारितां प्रतिष्ठां विधाय श्रीसूरयस्तत्रैव चतुर्मासीं चक्रुः । अत्रान्तरे श्रीहीर विजयसूरिषु विद्यमानेष्वपि एषां श्रीसूरीणां गुणातिशयाऽऽकर्णनादुत्कण्ठाभाजः पाति25 साहिश्रीअकब्बरसम्राजः श्रीसूरीन् लाभपुरे आकार्य श्रीहीरसूरीश्वरकुशलप्रश्नपूर्वं धर्मवात पप्रच्छुः । तत्र गुरुवचश्चातुर्यरञ्जिता मुख्य शिष्यकृताष्टावधानदर्शनाच्च मत्कृताः साहिपादाः श्रीगुरूणां बहुगौरवं चक्रुः । तदा केनचिद् भट्टेन 'अमी जैना जगदीश्वरं सूर्य गङ्गां च न मन्यन्ते' इत्युक्ते श्री साहिसमक्षं पञ्चशतभट्टैः सार्द्धं श्रीगुरुभिर्विवादः प्रारेभे । यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः । अर्हन्नित्यथ जैनशासनरताः कर्त्तेति नैयायिकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ १ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184