Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 113
________________ 10 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्गः त्रिपदी त्रिजगद्विशुद्धये त्रिपथेव प्रससाद साऽऽदरा । इत एव जगत्पतिरिति स्फुटरेखात्रितयाङ्कवान् गलः॥ ६९॥ रमते सततं गलस्थले विनिधायेव निजं भुजद्वयम् । विभुना वरशुक्लधारणा वनिता सौमनसस्रजश्छलात् ॥ ७० ॥ गलकन्दलशोभयेशितुर्विजितः कम्बुरनम्बुमेघवत् । ध्वनिमातनुते विशीर्णहृत् प्रतिवेश्म भ्रमभिक्षुहस्तगः ॥ ७१ ॥ खरसात् स्वरसार्थमाधुरी त्रिविधाऽऽस्थायमिदं गलस्थलम् । जनरञ्जनहेतुरीशितुर्विधिनैतत् निरुदीक्ष्य रेखितम् ॥ ७२ ॥ यदि वाऽत्र समुद्भवदध्वनेर्मननं संवरणं तथा रुचिः। त्रयमभ्युदयाय जायते गलरेखात्रयमित्यवीवदत् ॥ ७३ ॥ भगवन्मुखचन्द्रमण्डलादिव सुस्राव सुधा त्रिधा रयात् । तत एव गले त्रिरेखिका त्रिदशैः लिग्धतया निपीयते ॥ ७४ ॥ धृतरेखतया त्रिधोपमात्रितयं कण्ठतटी जिगाय सा। महसा (१) कृतितः (२) स्वरोदया (३) च्छशिनं (१) कम्बुवरं (२) सुधारसम् (३) ॥७॥ जडधीष्टतनद्धवः स्वयं बहधाऽऽवर्तविवर्तितान्तरः। कथमेत्युपमां हि वारिजः शुभकण्ठस्य समग्रवेदिनः॥ ७६ ॥ वदनं विधुरेखसोदरः कमलाभोगधरः करः प्रभोः।। किमितीव विमृश्य वारिजो विरराजेव गलस्थलच्छलात् ॥ ७७ ॥ जलधिर्ध्वनिनावधीरितः शशभृदु भृत्य इवाऽऽननश्रिया। इति नाथगलस्य लीलया वरकम्बोर्विजये सहायता ॥ ७८॥ . मणिभर्तुरतः पुरोद्भवन् ध्वनिरेव प्रसृतः सुराध्वनि । जलधेर्विजयी तदङ्गभूरिह शङ्खस्तुलयेद् गलेन किम् ॥ ७९ ॥ [इति गलस्थलवर्णनम् ।] भगवद्वदनेन्दुमण्डलं सततं प्राप्तमहोदयश्रिया। अपनीय कलङ्कसङ्करं सुदृशामभ्युदयश्रियेऽद्भुतम् ॥ ८०॥ 15 20 [७०] १ "वरशुक्लधारणा" श्रेष्ठशुक्लध्यानरुचिः। [७] ३ "कमलाऽऽभोगधरः” कमलानामाभोगो [७६] २ "जडधी" जलधिः सिन्धुः "रलयोरैक्यम्" विस्तारस्तं धरत इति, पक्षे श्रीभोगधरः ॥ इति सूत्रात् , पक्षे जडधी मन्दः । । [७९] ४ "तदङ्गभूः" समुद्रपुत्रः । . [69] 1 "त्रिपदी" उत्पाद-व्यय-ध्रौव्यात्मिका पदत्रयी। । ध्वनेरुद्मात् सुधारसममृतरसं जिगाय । [71] 2 “कम्वुः" शङ्कः "कम्बुंस्तु वारिजः त्रिरेखः [78] 8 "अवधीरितः" तिरस्कृतः। 9 "शशभृद्" चन्द्रः। षोडशावर्त्तः शङ्खः" इति हैमः [अभि. चिं. कां. ४ श्लो. [80] 10 भगवतो मुखमिन्दुमण्डलेनोपमीयते तेनोदयश्रीरूपो २७०-७१] 13 “प्रतिवेश्म" प्रतिगृहम् । 4 "भ्रमभिक्षुहस्तगः" | धर्मः, मुखं चोपमावाचकत्वमतो धर्मोपमावाचकयोः पूर्णवमुपमायाः चलनखभावस्य याचकसाधोः 'बावा' इति भाषाप्रसिद्धस्य करगतः। प्रदर्शितमस्ति, यथा काव्यालङ्कारवृत्तावरिसिंहः [75] 5 "महसा" तेजसा शशिनं चन्द्रं जिगाय । “धर्मोपमावाचकयोश्चोक्तौ पूर्णा मता यथा । 6 "कृतितः” कार्यात् कम्बुवरं श्रेष्टशङ्ख जिगाय। 7 "स्वरोदयात्" शशीवाऽऽस्यं मुदं दत्ते......... [प्र. ३, स्त० ५ श्लो० २]" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184