Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य ४९-६८]
दिग्विजयमहाकाव्यम् कमलाऽभ्युदिता न नीरधेर्न पुनः पङ्कजमेतदाश्रयः। इयमङ्कपयोधिजा विभोर्बुवमास्तेऽह्रिकराम्बुजन्मसु ॥ ५९॥ तरसा तेरणाय जन्मिनां भवसिन्धोः किमिवाङ्करूपभृत् । विभुना वहनं पटूकृतं तदमुष्मिन् खलु कोटिपात्रता ॥ ६०॥
[इति भगवत्प्रतिमाया मध्यभागवर्णनम् ] अरुचद् मरुदर्चितं विभोः प्रतिमाने विपुलं भुजान्तरम् । भुवनाद्भुतविलश्रिया रमणायेव कृतं जगत्कृता ॥ ६१॥ ममृणैघुमणानुलेपनर्निदधे दीप्तिरहर्मुखोचिता। नैवकेवलभानुमालिनोऽभ्युदयस्थानतयेव वक्षसा ॥ ६२॥ हृदयं हृदयङ्गमं नृणां सदयं धीररुचेर्द्विधाऽऽश्रयम् । परिभावयतीव पीवरप्रभुभत्तया हि महोन्नतिं श्रियाः ॥ ६३ ॥ नवरश्मिकलापशालिनी द्विविधा काऽपि विभा विभावसोः। विजयेन जगत्त्रयी भुवां हृदि शम्भोमुंदमुन्निनीषति ॥ ६४ ॥ परिधापनिकानिकाचितैर्विलसत्काञ्चनरत्नभूषणैः । हृदये प्रतिबिम्बितैर्विभोर्भुवि विश्वम्भरतैव दिद्युते ॥६५॥ कमला जडजाऽऽश्रयेत् पदः किल कोलीनमपाचिकीर्षति । बहुधैर्यविबोधशालिनि हृदि देवस्य पदार्थसङ्क्रमैः॥६६॥ र्मितसौमनसम्रजां मिषाद् हृदये सौमनसं जगत्त्रये । प्रकटीभवति स्म विस्मयान्मुनिराजोऽङ्गभृतां हितैषिणः ॥ ६७ ॥
[इति वक्षःस्थलवर्णनम् ।] जिनकण्ठतटी पटीयसी महसा निर्मलवृत्तरूपतः। वदतीव तथाप्ररूपणा ध्वनिसन्धानपदत्वमात्मना ।। ६८॥
[६.१ "कोटिपात्रता" के निपात्तः (१) कोटिपात्रं पक्षे [६५२"परिधापनिका" जिनमूतः संनिहिता वनाऽऽकोटिगुणपात्रत्वम् ।
! भरणपूजा।
TO 1 "कमला" लक्ष्मीः । 2 "नीरधेः" समुद्रात् इति हैमः [ अभि. चिं. कां. ३ श्लो० ३०८]। 13 "अहर्मुखो "लक्ष्मीः समुद्रादुत्पन्नेति पुराण कथा प्रसिद्धाऽस्ति"। 3 "अङ्कपयो- चिता" प्रभातयोग्या, “प्रभातं स्यादहर्मुखम्" इति हैमः [अभि. धिजा" क्रोडरूपसमुद्राजाता ॥
चिं. कां. २ श्लो. ५२] । 14 "नवकेवलभानुमालिनः" नवीन[60] 4 "तरसा" शीघ्रम् । 5 "तरणाय" तरीतुम् ।। केवलज्ञानरूपसूर्यस्य ॥ 6 "वहनम्" पोतः, "बोहित्थं वहनं पोतः” इति हैमः [ अभि.
[64] 15 "विभा" प्रभा कान्तिरित्यर्थः। 16 विभावसोः चिं. कां. ३ श्लो० ५४०] । 7 “पटूकृतम्" अपटुः पटुः
सूर्यस्य । 17 "शम्भोः " प्रभोः । कृतमिति गतिशीघ्रलं कृतम् ॥
[61] 8 "मरुदर्चितम्" देवपूजितम् । 9 "केवलश्रिया" [66] 18 "कोलीनम्" जनप्रवादम् , "जनप्रवादः कोलीनं केवलज्ञानरूपलम्या। 10 "जगत्कृता" ब्रह्मणा ॥
विगानं वचनीयता" इति हैमः [अभि. चिं. कां. २ श्लो. 1621 11 “मसूणः" स्निग्धः, "स्निग्धे मसूणचिकणे" इति । १८४] । 19 "अपाचिकीर्षति" अपाकतुमिच्छतीति-दरीकरोहैमः [ अभि. चिं. कां. ३ श्लो. ७७ ] 12 "घुसृणानुलेपनैः" तीत्यर्थः ॥ लोहितचन्दनविलेपनैः “काश्मीरजन्म घुसणं वर्ण लोहितचन्दनम् [67] 20 "स्मितसौमनसस्रजाम्" हास्यरूपकुसुममालानाम् ।
दि. म. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184