Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 153
________________ 5 10 15 20 25 30 ११४ महोपाध्यायमेघ विजयगणिकृतं पुर्यां विमृश्य निलया धनिनां विमानानुद्यन्ति शंसितुमिव प्रभया समानान् ॥ १०० ॥ उच्चत्वमेषु विषमेषु रसादिवास्यां वश्येषु दिग्युवतिवक्त्रनिरीक्षणेन । अन्योऽन्यमुच्चलितकेतुकरेणसंज्ञाप्रज्ञापकेषु भवनेषु विदूरतायाः ॥ १०१ ॥ मुख्यं सुमेरुशिखरैः सममस्ति सख्यं धाम्नां पुरे कुमुदबान्धवसाधुधाम्नाम् । निर्णीयते तदिदमद्भुतदानशौण्डकल्पद्रुकल्पपुरुषोत्तमसन्निधानात् ॥ १०२ ॥ नादृष्टदृष्टरुगनिष्ट गरिष्ठरिष्टदुष्टामरादिजनितः परितापलेशः । पुर्यां तदुष्णमहसा विहितोऽपि तापो मा भूदितीव ववृधे जनसौधवृन्दैः ॥ १०३ ॥ सिद्धिर्द्विधाऽपि नगरेऽङ्गभृतां सुसाधा बाधा न काचन वने भवनेऽवने वा । विश्वत्रयेऽपि महती वहतीह वृद्धिं ख्यातिर्न तद्गृहमहोदयविस्मयः स्यात् ॥ १०४ ॥ दधे जनैर्गिरिवरस्य चिरस्य धैर्यं लक्ष्मीः पुनर्विपणिभिर्मणिभिः प्रपूर्णैः । गोत्राssश्रयश्च सचिवैरवशेष एष नूनं महेश्वरगृहैः परिवृद्धिवेषः ॥ १०५ ॥ ऊर्ध्वं दिवि स्थितिभृतोऽपि सुरानुरागादागामुका भुवि पुरे सुरभासुरेऽस्मिन् । देवालयाः खलु महेभ्य निवासमूर्त्या तेषां तथापि स तथोच्चगतिखभावः ॥ १०६ ॥ उल्लख्य खेचरगणान् गगनेऽभ्ययास्यन् नूनं महेश्वरगृहाणि महान्ति शृङ्गः । पादावनम्रशिरसा यदि नागलोकस्तेषां विलम्बकरणं भुवि नाग्रहीष्यत् ॥ १०७ ॥ पुण्यात्मनां परिचयान्नगरी गरीयः पुण्यैर्युलोकजयिनी जयनीतिपात्रम् । नॄणां महोदयविधिं सहसाऽभिधत्तेऽसौ धैर्यधुर्यमणिनिर्मिततुङ्गसौधैः ॥ १०८ ॥ [ इति श्रीवाणारसीनगर-नागर भवनवर्णनम् । ] [ एकादशः सर्गः तत्राभिनय जिनपार्श्व-सुपार्श्वदेवतीर्थद्वयं सविजयं नमयन्ननम्रान् । श्रीजैनशासनजयं नगरे नियोगी शक्त्योदघोषयदयं हृदयं दयायाः ॥ १०९ ॥ अध्वान्तरेऽप्यसुतरां सुतरां तरङ्गैर्गङ्गां व्यतीत्य कृतमार्गबहुप्रयत्नः । गच्छन्नतुच्छमुनिगच्छविधेयवृत्त्याऽऽदेशप्रभुर्भुवि वनानि मुदाऽऽलुलोके ॥ ११० ॥ अथ उपवनवर्णनम्, यथा उपवनपवनश्रीसौरभानुष्णभावैर्मनसि मनसिजस्य प्रादुरासीद् विकारः । तमथ कथमपि खं शुद्धमार्गप्रपन्नं समयरसिकवृत्त्याssवेत्य स द्रागरौत्सीत् ॥ १११ ॥ अनवधिविधिबोधान्निर्विरोधप्रबोधात् सहृदयहृदयेऽन्तर्नन्दयन् न्यायधर्मम् । अपथमथनकर्मा संकथाभिः सुधर्माऽधिपतिरुपवनान्तः श्रान्तभावेऽध्युवास ॥१९२॥ स्फुरति मरुति मन्दे तस्य खेदं बिभेद किशलयवलयानां चालनैः काननाली । परभृतभृतकस्तत् साधुवादं जगाद भ्रमरमुखरबन्दिस्तोत्रपाठानुसारी ॥ ११३ ॥ सुरतरव इवामी रेजुरुचैर्विशाला बहुदलफलभारैर्नम्रसर्वाङ्गशालाः । उपवनसहकाराः स्पष्टपुष्पप्रकाराः परिणतसुरसार्थाऽऽमोदितक्ष्मापसार्थाः ॥ ११४ ॥ कनकघटित मौलिर्मञ्जरीभिर्बभासे प्रसृमरबहुवर्णभ्रामरै रत्नपूर्णः । सकलतरुकुलेषु प्राज्य साम्राज्यशंसी रुचिररुचिनिसर्गस्यूतचूताकरस्य ॥ ११५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184