Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 89
________________ महोपाध्यायमेघविजयगणिकृतं [षष्ठः सर्गः तदनु काश्चन-रत्नमयैर्युताः प्रवरपल्ल्ययनैस्तुरगोत्तमाः। अनुचरैश्चतुरैरुपरक्षिता अगणना गणनायकमभ्ययुः॥९॥ हेरिक-शोण-हलाहक-पङ्गुलैर्धवर्ल-लोहित-नीलक-पिङ्गलैः।। प्रचलितैललितैः पुरतो बभौ सचतुरं चतुरङ्गवलं हयैः ॥१०॥ अंतिचलाचलवालधिकेशरैर्विततपक्षतयो गरुडा इव । कनकरश्मिधरा हरिपुङ्गवा नृपरवेः परवेगभृतो बभुः॥११॥ जवनता "विनतातनयाऽऽश्रयादुपनता ननु तायवराऽऽख्यया । पवनतोऽप्यतिशायितयाऽचले हरिबलेऽरिबले श्लथताकरे ॥ १२ ॥ हरिपरिक्रमणे जनतामनः सजति चारुपदेषु रजोमिषात् । 10 तदिव धूनयितुं चलताऽभवद्धरिपदेऽरिपदे विपदेधके ॥ १३ ॥ विदधतः किमु मण्डलमाश्रिताँश्चरणरेणुमिषात् परिमण्डलम् । उपदिशन्ति मनोऽणुकणान् म ते हयवरा यवराजिरसोत्कटाः॥१४॥ करिपरिश्रमसम्भ्रमकारिणोऽन्तिकमुपेत्य निवृत्त्य सुदूरगाः। विदधिरे तुरगा उरगारिवत् संनिगमे निगमे गतिविभ्रमान् ॥१५॥ 15 तुरगचक्रमवक्रतया कचित् कचन वक्रपरिक्रमविक्रमम् । विविधवेल्लितवल्गितकौशलादपि कलापिकलामतनोत् पथि ॥१६॥ प्रतिपदं कनकोत्किरणैर्नृपः सुरपतिप्रतिमोऽभिचलन् गुरोः। मुंभगपात्रजनं पथि नर्तयन् मुदमवादमवाप संहास्तिकैः ॥ १७ ॥ [१०]१ 'हरिक-शोण-हलाहक-पङ्गुलैः' हरिकः पीतहरित- [१४] ४ 'हयवरा मण्डलं विदधतः किमु मनोऽणुकणान् छायः 'हरिकः पीतहरितच्छायः स एवं हालाकः' इति हैमः | परिमण्डलं परिमाणं वर्तुलमुपदिशन्ति स्म' इत्युत्प्रेक्षते । [अभि. चिं. कां. ४ श्लो० ३०८], शोणः कोकनदच्छविः, [१५] ५ 'सनिगमे' वणिक्सङ्कीर्णे। ६ निगमे' मार्गे। हलाहकश्चित्रितो हयः, पङ्गुलैः सितकाचाभैः। २'धवललोहित-नीलक पिङ्गलैः' धवलः श्वेतः, कर्कलोहितो क्रियाहः, [१६] ७'कलापिकलाम्' मयूरवद्गतिविशेषम् । नीलकः आनील: पिङ्गलैः पीतरक्तैः। ३ 'सचतुरम्' हयचाल- । [१७] ८ 'अवादम्' प्रतिपक्षरहितं-अतुल्यं यथा स्यात् नकुशलास्तैः सह । | तथा । ९ 'सहास्तिकैः' हस्तिसमूहैः, आस्तिकैः श्राद्धः सह वा । [9] 1 'प्रवरपल्ययनैः श्रेष्ठपर्याणैः 'पर्याणं तु पल्ययनम्' इति- इति धातोः 'दृशसञ्जः शवि' ४-२-४९ । इति सिद्धहैमीयसूत्रेण हैमः [अभि. चिं. कां. ४ श्लो० ३१८.] । वर्तमानकाले रूपम्। 10 'विपदेधके' कष्टवर्धके । [11] 2 'अतिचलाचलवालधिकेशरैः' अतिचपलवोलाहैः 115111 'उरगारिवत्' गरुडवत् 'सारातिर्वविजिद् वज्र. 'वोल्लाहस्वयमेव स्यात् पाण्डुकेशरवालधिः' इति हैमः [अभि. तुण्डः' इति हैमः [अभि. चिं. कां. २ श्लो० १४४] । चिं. कां० ४ श्लो० ३०५] 1 3 'विततपक्षतयः' वितता विस्तृताः पक्षतयो पक्षमूलानि येषां ते। 4 'हरिपुङ्गवाः' अश्वश्रेष्टाः । [16] 12 'विविधवेल्लितवल्गितकौशलाद्' विविधानि वेलितानि लोठनानि वल्गितानि तानि च तेषां कौशलान्नैपुण्यात् । 'अपावृत्त[1215 'विनतातनयाऽऽश्रयाद्' विनतातनयः गरुडाग्रजस्त. स्याश्रयात् । “विनतासूनुररुणो गरुडाग्रजः' इति हैमः[अभि. चिं. परावृत्तलोठनानि तु वेल्लिते'-'धोरितं वल्गितं तृतोत्तेरितानि च' इति कां. २ श्लो० १६] 6 'तार्थवराऽऽख्यया श्रेष्टगरुडनान्या ।। हैमः [ अभि. चिं. कां० ४ श्लो० ३११]। 7 'हरिबले' अश्वसैन्ये। [17] 13 'सुरपतिप्रतिमः' इन्द्रतुल्यः। 14 'सुभगपात्रजनम्' [13] 8 'हरिपरिक्रमणे' अश्वगमने। 9 'सजति' 'पज सो सुभगाः शोभनाः पात्रजना नाट्येऽधिकृतपुरुषाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184