Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्गः गणेशनैपुण्यमहो महाऽऽयतेः प्रभोदिदीपे बहुदानवत्तया। गणे शनैः पुण्यमहो महायते जगत्प्रकाशाय बभूव शाश्वतम् ॥ २४ ॥ न बादरः कोऽपि निकामजागरे गणेऽभवत् तस्य गुणव्यतिक्रमः। न वाऽऽदरः कोपिनि कामजागरेरिता नृणां चेतसि धैर्यविक्रिया ॥२५॥ न वैरपीडा न बलाभियोगिता गुरोविहारे मरुमण्डले ततः। नैवैरपीडा नैवलाभियोगितादृशाऽन्यतीथ्रकृशा ध्यधीयत ॥ २६॥ नाँऽऽवेशरोगोऽभिनिवेशकामना गुँरोः प्रकाशेऽन्यमते तनुभृतः। नावे सरोगोऽभिनिवेशकामनाऽऽशयो बुधः कस्तरणेऽब्धिबन्दिरे ॥ २७ ॥
पराजितो धन्वनि योजिते गुंणे प्रभोवली मोहमहाभटच्छली। 10 पराजितो धन्वनि योजिते गुंणे गुरुप्रकाण्डान्न बिभेति कः क्षितौ ॥ २८ ॥
संभाजनेऽनन्तरसस्तपालये गुणं गुरौ शासति सँगते प्रेगे। स भाजनेऽनन्तरशस्तपा लये जिनेन्द्रवाचां परमानुरागिणि ॥ २९ ॥ सँ देशरूपं फैलया च कारयन् मरौ गणी धर्मविधौ निजे" पदे ।
सँदेशरूपं कलयाश्चकार यन्निवेश्य सूरि विजयादिरत्नकम् ॥ ३० ॥ 15 वसुन्धरा सा शुचिरस्य संगतः प्रतिस्थलं स क्षणलक्षणेक्षणैः ।
वसुंधराऽऽशासु चिरस्य "संगतमबोधि बोधिप्रदमेनमार्हतः ॥ ३१ ॥ [२४] १ 'गणेशनैपुण्यमहः' गणेशवत् पाण्डित्यस्य तेजः। तरणे नावे यानपात्राय को बुधः 'सरोगः' सरसि गच्छतीति २ 'महाऽऽयतेः' महती, आयतिर्विस्तृतिर्यस्य 'यतिर्विकारे विरतौ 'अभिनिवेशे' वाहनमध्यासने कामनाऽभिलाषाऽऽशयो यस्य सः। भिक्षौ' इति हैमः [अने० सं० कां० २ श्लो० १९२] तेन, अम- । [२८] २० 'पराजितः' भन्नः। २१ 'धन्वनि' मरौ । हायतेः न महद्विकारस्य । ३'गणे' गच्छे । ४ शनैः शनै-२२ 'गुणे' धर्मरूपे योजिते सति प्रभोः पराजितः । २३ 'धन्वनि' जगत्प्रकाशाय शाश्वतं पुण्यमहर्दिनं बभूव' इत्यन्वयः । ५ 'महा
धनुषि । २४ 'गुणे' ज्यायां योजिते सति । २५ 'गुरुप्रकाण्डात्'। ऽऽयतेः' महायोत्सवायाऽऽयतिरुत्तरकालो यस्य ॥
उत्कृष्टसङ्ग्रामाद् महाबाणात् को न बिभेति । अयमपि [२५] ६ 'बादरः' दृश्यमानः। ७'निकामजागरे' अत्यर्थ |
गुरुप्रकाण्डो गुरुमुख्य इति ॥ जागरूके। ८ 'गुण' गुणाः प्राणातिपातनिवृत्त्यादयो मूलगुणाः, ।
[२९] २६ सभाजनेऽनन्तरसः' सभाजने बहुरस आसीत् । पिण्डविशुद्ध्यादय उत्तरगुणाः। ९ 'कोपिनि' क्रुद्धे आदरः ।।
|२७ 'तपाऽऽलये' तपागणोपाश्रये । २८ 'सङ्गते' प्रातर्मिलिते । १० 'कामजागरेरिता' कामाजाता गरेण करणेनेरिता न
२९ 'प्रगे' अग्रं गते । ३० 'भाजने' स्थाल्यादौ । ३१ 'अनन्तरधैर्यविक्रिया । 'गरस्तूपविषे विषे । रोगे गरं स्यात् करणे' इति |
स शस्तपा' अनन्तराणि सान्द्राणि शस्तानि मङ्गलानि पातीत्यनन्तरहेमः [अने० सं० कां० २ श्लो० ४२०-४२१] ॥
शस्तपा बहुमङ्गलान्वित इत्यर्थः। ३२ 'लये ध्याने । सभाजने [२६] ११ 'नवैरपीडा' नवैः स्तवैरपि ईडा स्तुतिः।
जिनेन्द्रवाचां ध्याने परमानुरागिणि ॥
| [३०] ३३ ‘स देशरूपम्' गुरुन्यायिप्रवृत्तिम् । ३४ १२ 'नवलाभियोगितादृशा' लाभोऽस्त्येषां लाभिनः, योगोऽ- | स्त्येषां योगिनस्ततो द्वन्द्वस्तेषां भावस्तत्ता नवा चासौ लाभियोगिता
'कलया' विज्ञानोद्बोधनेन । ३५ 'निजे पदे' निजे पदे श्रीविजय
रत्नसूरिं निवेश्य । ३६ 'सदेशरूपम्' सदा ईशरूयं पटनातस्याः दृग् दृष्टिस्तया । गणे लाभाधिका लब्धिपात्रं योगभाजश्च
यकत्वं कलयाञ्चकार । ईशः स्वामिनि रुढ़े च' इति हैमः बहुला दृश्यन्ते तेन श्रीपरमगुरौ मतान्तरीयाणामपि महती
[अने० सं० कां०२ श्लो० ५५६]॥ श्रद्धा। १३ 'अन्य तीर्थ्यः' तापसभक्तादिभिः । १४ 'अकृशा'
। [३१] ३७ 'वसुन्धरा सा' सा भूमिः। ३८ 'शुचिः' बहुला । १५ 'व्यधीयत' अक्रियत ॥
उज्वला पवित्रा वा । ३९ 'अस्य' गुरोः संगतः । ४० 'प्रतिस्थलं [२७११६ 'नाऽऽवेशरोगः' आवेशरोगोऽपस्माररुजाऽन्यमत
स क्षणलक्षणेक्षणैः' प्रतिस्थलं सर्वत्र, क्षणलक्षणेक्षणैः महोत्सवप्रवेशरूपो रोगो वा न । १७ 'अभिनिवेशकामना' अभिनिवेश- लक्षणदर्शनैः। ४१ 'वसुम्' देवविशेषमबोधि । ४२ 'धराऽऽ. वाञ्छाऽपि हठाऽऽग्रहोऽपि न । १८ 'गुरोः प्रकाशे सत्यन्यमते'। शासु' पर्वतदिक्षु । ४३ 'चिरस्य' बहुकालम् । ४४ 'संगतम्' १९ 'तनुभृतः' जीवस्य । अन्योक्तिमाह 'नावे.' अब्धिबन्दिरे मिलितम् । ४५ 'एनमार्हतः' आर्हतः श्राद्धः, एनं गुरुम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184