Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 139
________________ 10 15 महोपाध्यायमेघविजयगणिकृतं [ दशमः सर्गः आतपः प्रववृते शुभकार्यमात्मनां समुपदेष्टुमिवेष्टम् । सिद्धसाधनधियः पुरलोकास्तव्रताय परमोद्यममीयुः॥ ९८॥ काललब्धिवशतः परमार्थप्राप्तिरित्यलसदेहिमतार्थम् । सजनास्तमवमत्य कृतार्थ खं व्यधुर्जपतपोव्रतयोगैः ॥ ९९ ॥ देहिनां प्रतिहतं भुवि जाज्यं स्वार्थसाधनमहोद्यमयुक्त्या । व्याहृतेन किल बोधिकराणां खाप पापचरितं विनिवृत्तम् ॥ १००॥ सौरगौरमहसि प्रतिपन्ने गौरवं स नगरे प्रचकार । देशरूपमतिदेशसरूपः श्रीगुरोरिति निदेशनरेशः ॥१०१॥ [इति प्रातःकालविधेयधर्माचरणयोद्यर्थतया वर्णनम् ] तत्र सोत्सवतया चतुरोऽयं तान् व्यतीत्य चतुरोऽपि च मासान् । पूर्वदिग्विजयसाध्यनियुक्तस्तत्पुरोऽथ पुरतः प्रचचाल ॥ १०२॥ अध्वनि ध्वनितजैनविधानः कापथप्रमथनप्रणिधानः। भव्यचेतसि महोदयदायि नन्दयन् सुकृतधाम जगाम ॥ १०३ ॥ उग्रसेनपुरमुग्रमहिना तस्य दर्शनसमुत्सुकलोकम् । आगमश्रुतिरसाद् धृतरागमुल्ललास कमलाऽऽकरयुक्त्या ।। १०४॥ अर्गलापुरमनगलतेजोनिस्सपत्नबहरत्नसम्रहै। खगराजनगरस्मयवार्तावर्गलाकरणमेव विभाति ॥ १०५॥ सर्वतो जनपदैनिजसारं प्रेष्यते शकटपूरणयाऽस्मिन् । प्रेष्यकानिव विशिष्य विभुषा काश्चनैश्च बरिभर्ति पुरं तान् ॥ १०६ ॥ मण्डनं सकलदिग्युवतीनां वःपुरस्य दृढसौहृदपात्रम् । संगमस्थलमिदं कमलानां सर्वदेवनगरं प्रतिभाति ॥ १०७॥ राजराजनगरं नगरन्ध्राण्यध्युवास कृतकिन्नरवासम् । शोभया जितमनेन पुरेणाऽष्टापदैः प्रतिपदं निभृतेन ॥ १०८ ॥ या दशास्यनगरस्य पुराणां द्वापरे परिणते सुषमाऽऽसीत् । यादसाऽस्य नगरस्य पुराणामंशुजालजलधेः सदृशी सा ॥ १०९ ॥ यन्महे सकलभादिविशेषः प्रेक्ष्यते स तु न भोगिनगर्याम् । यन्महेशकलभादिविशेषस्तन्निमित्तमधिपः स हि तस्याः॥११०॥ द्रव्यभावघनवासनयाथैः श्रावकैः परिचितं पुरमेतत् । द्रव्यभावघनवासनयाचस्तत्सतो न हृदतो विरमेत ॥ १११ ॥ आस्तिकाः सुकृतिकृत्य विविक्ताः सेविताः स्वसुरताशयभावैः। आस्तिकासुकृतिकृत्यविविक्ता सेविता वसुरताशयभावैः ॥ ११२॥ पूर्ववर्णितपुरं हि यदीया वर्णिकेव हृदि भाति कवीनाम् । तत्पुरस्य नु चिरस्य सदस्यः कः प्रपश्यति न वृत्तविशेषम् ॥ ११३ ।। यत्पुरन्दरपुरं वपुरन्तः पुष्करं करकरम्बितमाधात् । तत्पुरस्त्रपितमेव पुरोऽस्याः सौष्ठवभ्रममिवावितुमेव ॥ ११४ ॥ 20 25 30 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184