Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पद्य १५-३८ ]
दिग्विजयमहाकाव्यम्
तचिह्नं तु गवाक्षलक्षविलसदूरम्भानुरूपाङ्गनाप्रेक्षाभिः सहसाऽनिमेषनयना देवा इवामी जनाः ॥ ३० ॥ यत्रोच्चैस्तरचैत्यकेतुचलनैस्त्रस्ता इवेतस्ततो
भ्राम्यन्तोऽपि मृगादयः प्रियतमा राज्ञः श्रमं नेयति । नक्षत्राण्यत एव ता ग्रहगणग्राहेण रात्रिचरा
मेोक्षायतराशिभिर्दृढतरं बद्धा सुधारश्मिना ॥ ३१ ॥ यस्मिन्निभ्यजनालयैर्नु विजिता देवालया व्योमनि
भ्राम्यन्ति स्म सविस्मयास्तदनुगाः सूरादिखेटा अपि । स्वर्ण स्वर्णगिरेर्जिघृक्षव इवोन्नीय स्वकीयान् करान क्षीणाक्षीणतयैव राज्ञि विदितं दारिद्र्यमेषां ततः ॥ ३२ ॥ सौधानां किरणैः पराजिततयाऽप्यावश्यकाभ्यागमा
नक्षत्राणि समागतान्यपि समुत्तम्भ्य स्वहस्तं मदात् । न स्थातुं प्रभवन्ति तेन पुरतोऽश्विन्याः प्रचारे निशि
राज्ञः सार्धमपि त्यजन्ति न मनाक् शून्यस्थलस्थान्यहो ! ॥ ३३ ॥ मुख्यं सौख्यममुष्य सौधवसने मत्वा सुरैरुज्झिताः किं तेषां निलयाः परिभ्रममधुर्निस्सारयोगादिव । निःश्रीका इव नीरसायनरता नित्यं तमःसंगता
नक्षत्रोपधिना कचिन्मृगशिरः स्थानेन शून्यास्ततः ॥ ३४ ॥ यत्रोत्तुङ्गनिवासशृङ्गनिवहव्यासङ्गसङ्घर्षत
स्ताराणां सकलाऽप्यहारि सुषमा रौद्राकृतिस्ताखतः । उद्वृत्तैव हि कृत्तिकाशतभिषकसङ्गेऽपि तल्लोहिता
ङ्गस्याहर्निश विक्रियापरिणतिर्व्याहन्यते नान्यतः ॥ ३५ ॥ सेवायै जिनराजराजतलसच्चैत्यव्रजस्यानिशं
देवा यत्र पुरे सुरेशमहिते पौरच्छलादाययुः । तच्छेषः प्रतिभासते निशि कविः काणः कलङ्की शशी वक्रः पङ्गुरथोऽशनिः स नियतं खर्गे निवासी जनः ॥ ३६ ॥ यहालिमहामहोभिरभितो विस्तारिभिस्तारका
धीशः पाण्डुरितः कलङ्कविकलश्चित्राय यावद् भवेत् । तावत् तुङ्गगवाक्षसङ्गतवधूरास्योपमासंभ्रम
च्छेदायेव सुखेन तं वितनुते नूनं तथैवाञ्जनात् ॥ ३७ ॥ प्रातर्भानुरयं तथाद्युतिभरैरखेन विभ्राजते
श्रीरत्नाकरतोऽप्युपेत्य विवसुः कोपारुणः खात्मनि । संस्थाने करचालनादिह नृणां स्पष्टान् मणीनां गणान् मन्ये प्राप्तरुचिः करोति भुवनप्रोद्भासनं सोऽचिरात् ॥ ३८ ॥
Jain Education International
For Private Personal Use Only
११९
5
10
15
20
25
30
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184