Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 98
________________ ५९ पद्य २४-३९] दिग्विजयमहाकाव्यम् न गौतमीयं मतमक्षपाद धिया प्रमाण्यक्रियताऽमुना मनाक् । न गौतमीयं मतमक्षपादजं प्रमोचितं केवलिनः प्रमोचितम् ॥ ३२॥ न साधुना वै भवहारिणी रुचिर्विखण्डिता नन्दितपण्डिता गणे । नसाधुना वैभवहारिणी चिता तपोभिः प्रभया समन्वितैः ॥ ३३ ॥ विमुक्तरा गा नवधा सुरक्षणा जंगी गुरुब्रह्मधरः क्षमापरः। विमुक्तरागा नवधासुरक्षणा गणे प्रवृत्तितिनां ततोऽभवत् ॥ ३४ ॥ प्रवासना शापनयेऽस्य मानसे गुरोर्निदेशेन रेषाऽपि योगिनाम् । प्रवासनाऽऽशापनयेऽस्यमानशे परिग्रहं भावयतां विदूरतः ॥ ३५ ॥ शुचिप्रभावैः |मणानुगामिनस्तदाऽऽर्हताः पुण्यजना इवेश्वराः। शुचिप्रभा वैश्रमणानुगामिनप्रसादतः प्रौढिविभूतिमादधौ ॥ ३६ ।। निरन्तरायाऽऽगमहेतुरङ्गतः शुभां रुचिं प्राप्य गुरोर्निदेशतः। निरन्तरा यागमहे तुरङ्गतस्तदा विहिस्यात् सुजना न्यवीवृतन् ॥ ३७॥ विनाऽशनायां गजविक्रमा 'रते पराङ्मुखाः शुद्धदृशो न भुञ्जते । विनाशनायाङ्गजविक्रमारतेस्तपखिनो यस्य गणे गणेशितुः ॥ ३८॥ न नाम "धीरञ्जनया जिनोदिते पटुः सभा का तमुपेत्य दूरतः। ननाम "धीरं जनयाजिनोदिते चिरं विरक्तं विपंथे यथेच्छया ॥ ३९॥ 10 15 [३२] १ 'अक्षपादजम्' अक्षपादो नैयायिकमतप्रणेता २५ 'आनशे' व्याप्ता। २६ विदूरतः' दूरतः ॥ तस्माजातं श्रीगौतमीयं मतम् । २ 'गौतमीयम्' गौतमोऽत्रे- [३६] २७ 'शुचिप्रभावैः' पवित्रतेजोभिः। २८ 'श्रमणान्द्रभूतिः। ३'क्षपादजम्' क्षपायां राबावत्तीति क्षपादस्त-नुगामिनः' यतिसेवकाः। २९ 'शुचिप्रभाः' निर्मलधियः । स्माजाते, ईदृशं न तन्मतम् । ४ 'प्रमोचितम्' मुक्तम् । ३० 'वैश्रमणानुगाम्' धनदानुरूपाम् । ३१ 'इनप्रसादतः' ५ 'केवलिनः प्रमोचितम्' केवलज्ञानिनो ज्ञानयोग्यम् ॥ स्वामिप्रसादतः ॥ [३३]६'वै भवहारिणी' वै निश्चितं साधुना भवहारिणी [३1३२ 'निरन्तरायाऽऽगमहेतुरङ्गतः' अन्तरायरहितो य भवहनी। ७'रुचिः' इच्छा। ८ 'विखण्डिता' खण्डिता न । आगमेषु हेतषु च रङ्गोऽत्याग्रहस्तस्मात् । ३३ 'शुभाम्' ९ 'गणे' गच्छे। १०'नसाऽधुना' नसा नासिकारूपेणाधुना। निदोषाम् । ३४ 'रुचिम्' इच्छाम्। ३५ 'निरन्तरा' दृढा । ११ 'वैभवहारिणी' वैभवेन हारिणी मनोहरा । १२ 'रुचिः' ३६ 'यागमहे' यज्ञोत्सवे । ३७ 'तुरङ्गतः' अश्वात् । ३८ कान्तिः ॥ 'विहिंस्यात्' वध्यात् । ३९ 'सुजनाः' शुद्धा लोकाः । ४० [३४] १३ 'विमुक्तराः' विमुञ्चति कर्मपाशाद् विमुग्। 'न्यवीवृतन्' निवृत्ताः ॥ अतिशयेन विमुचो विमुक्तराः। १४ 'गाः' वाणीः। १५ [३८] ४१ 'विनाशनायाम्' अशनायां क्षुधां विना । 'नवधा सुरक्षणाः'-नवब्रह्मगुप्तिरूपा सुरक्षणा सुराणां क्षणं ४२ 'गजविक्रमाः' गजवद् बलवन्तः । ४३ 'रते' भोगे पराङ् उत्सवा यासु ताः सुष्टु लक्षणानि यासु ता वा । १६ 'जगी गुरुः' मुखाः। ४४ 'विनाशनायाङ्गजविक्रमारतेः' अङ्गजस्य स्मरस्य गुरुर्जगी जगाद। १७ 'नवधासुरक्षणाः' नवप्रकारा असवः विक्रमा विगतक्रमा याऽरतिस्तस्या विनाशनाय ॥ प्राणास्तदाऽऽश्रयत्वात् प्राणिनस्तेषां रक्षणं यस्यां सा ॥ [३९] ४५ 'धीरञ्जनया' बुद्धिरागेण । ४६ जिनोदिते' [३५] १८ 'प्रवासना' प्रयाणम् । १९ 'शापनये' शापस्य जिनवचने । ४७ 'पटुः' व्यक्ता। ४८ 'सभा' नामप्राकाश्येका नये अभिप्राये। २० 'अस्य' गुरोः निदेशेन । २१ 'रुषाऽपि' | सभा। ४९ 'तमुपेत्य दूरतः' दूरतः उपेत्य तं, न नाम अपि रोषेणाऽपि योगिनां मानसे; न कोऽपि शशापेत्यर्थः। २२ तु सर्वाऽपि ननाम । ५० 'धीरम्' प्राज्ञम् । ५१ 'जनयाजि'प्रवासना' प्रकृष्टा वासना भावना। २३ 'आशापनये' लोभ- नोदिते' जनं यजतीति जनयाजी नरमेधादियज्ञकृत् तेन नोदिते मुञ्चने । २४ 'अस्यम्' क्षेप्यं परिग्रहं भावयताम् । प्रेरिते । ५२ 'विरक्तम्' विरक्तं तं गुरुम् । ५३ 'विपथे' कुमार्गे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184