Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 60
________________ पद्य १-१९ ] दिग्विजय महाकाव्यम् सोढुं परीषगणानुपसर्गवगैरैक्षोभ एव सहसा स यथार्थनामा । तीत्रैस्तपोभिरंवधूतवधूविलासः कक्षीचकार किल केवलबोधलीलाम् ॥ १० ॥ देवध्वनिर्ध्वनितदिग्वलयः ससार व्योम्नस्तदा सुमनसो द्विविधाऽवतेरुः । निर्दम्भदुन्दुभिरभिन्नरवो जगर्ज सन्तर्जयन्निव विमोहमहोर्जितानि ॥ ११ ॥ रत्नैः सुवर्णनिवहै रजतैर्निसृष्टा सालत्रयी भगवतः परितो बभासे । अस्याभ्छलेन वैलयाकृतिशैलराजाः प्राप्तास्त्रयोsपि जिनऋद्धिदिदृक्षयेव ॥ १२ ॥ सिंहासनं समधिरुह्य जिनस्तदासांचक्रे मणीगणलसत्किरणैर्विचित्रम् । भाखानिवोदयनगोन्नतशृङ्गसङ्गी सङ्गीतवाद्यगणमाद्यदमन्दशब्दैः ॥ १३ ॥ छत्रत्रयी द्युतिमयी चयीकृतानां सान्द्रेन्द्रनीलमणि मौक्तिककाञ्चनानाम् । रेजे जगत्रयनिविष्टपदार्थसार्थप्रोद्भासनाय वपुषस्त्रितयीव भानोः ॥ १४ ॥ उच्चामरावलिविकीर्णसितप्रकीर्णकान्दोलनैर निलमूर्च्छनतस्त्रिलोक्याः । बाह्यस्तथान्तरगतः सँमपैति तापः किं किं न शर्म महतामुदये जगत्याम् ॥ १५ ॥ आखण्डलेन विधृतं जिनराजपृष्ठे भामण्डलं किल रराज करैरखण्डम् । मार्तण्डमण्डलमिवाऽऽर्हतसेवयेव नित्योदयं न तमसा श्रमसादनीयम् ॥ १६ ॥ निश्शोकतां समधिगच्छति सर्वलोकस्तीर्थेशसन्निधिबलार्दचलातलेऽस्मिन् । इत्येवमाह नवपल्लवनैर्जिनेन्दोरारादुपेत्य किमु चैत्यतरुर्ह्यशोकः ॥ १७ ॥ केचिज्जिनेशमभितुष्टुवुरात्ततुष्ट्या प्राचीकटन नटनकर्मघटां च केचित् । सर्वाङ्गसाङ्गविधिना जिनपूजनानि केचिद् व्यधुर्जनवरा नवरागभाजः ॥ १८ ॥ पुष्पाणि तत्र ववृषुर्बहु सौरभाणि संसिच्य गंन्धसलिलैः परितो धरित्रीम् । आजानुभागमपि मेघकुमारदेवाः सेवाविधेरसमयं समयं मैंतीक्ष्य ॥ १९ ॥ [10] 1 'अक्षोभः ' न क्षुब्धो विचलितो वा । 2 यथार्थ नामा' अर्थमनतिक्रम्य 'महावीर' इति यथार्थं नाम यस्य सः । 3 ' अवधूतव धूविलासः' तिरस्कृतपत्नीविलासः । [11] 4 'निर्दम्भदुन्दुभिः ' दम्भः कपटस्तेन रहितः निर्द म्भश्चासौ दुन्दुभिश्चेति । "भगवतः देवताकृतैकोनविंशति रतिशयानां मध्ये द्वादशोऽतिशयः " । 5 'सन्तर्जयन्' तिरस्कुर्वन् । [12] 6 'सालत्रयी' प्राकार त्रिकम् । “समवसरणे रत्न- सुवर्णरूप्यमयं प्राकारत्रयं देवता रचयन्तीति सप्तमोऽतिशयः "। 7 'वलयाऽऽकृतिशैलराजाः' वलयाकारकाः श्रेष्ठपर्वताः । [13]8 'सिंहासनम् ' मृगेन्द्रासनम्, “स्फटिकर नालङ्कृतमिति तृतीयोऽतिशयः” । [14]9 'छत्रत्रयी' "खे छत्रत्रयं देवता धारयन्तीति चतुर्थो Sतिशयः " । 10 ' प्रचयीकृतानाम्' एकत्रीकृतानाम् । 11 'जगत्रयनिविष्ट पदार्थसार्थप्रोद्भासनाय । त्रिषु जगत्सु निविष्टः स्थितो यो पदार्थानां वस्तूनां सार्थो समूहस्तं प्रोद्भासनाय प्रकाशनाय । [15] 12 'उच्चामरावलिविकीर्णसित प्रकीर्णकाऽऽन्दोलनैः Jain Education International For Private २१ | "उर्ध्व खे चमरा इति द्वितीयोऽतिशयः” । उच्चामराणामावलिभिः विकीर्णाः, प्रसृताः सितप्रकीर्णकाः श्वेतरोमगुच्छास्तेषामान्दोलनैः संचालनैरिति । " चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम्” इति हैमः [ अभि० चिं० कां० ३ श्लो० ३८१] 13 'समपैति' नश्यति । [16] 14 'आखण्डलेन' इन्द्रेण । 15 'भामण्डलम्' "भानां प्रभाणां मण्डलमिति कर्मक्षयजस्तृतीयोऽतिशयः” । [17] 16 'अचलातले' पृथ्वीतले। 17 'चैत्यतरुशोकः ' "चैत्याभिधानो द्रुमोऽशोकवृक्षो देवकृतो नवमोऽतिशयः” । [18] 18 'प्राचीकटन्न' प्राकाशयन् । 19 'सर्वाङ्गसाङ्गविधिना' नवाङ्गपूजाऽष्टप्रकारकविधियुक्तेन । साङ्गमाचाराद्यङ्गसूत्रं तस्मिन् कथित विधिना । [19] 20 'पुष्पाणि' “पञ्चवर्णानां जानूत्सेधप्रमाण पुष्पाणां वृष्टिरिति षोडशोऽतिशयः " । 21 'गन्धसलिलैः' "गन्धोद कैरिति पञ्चदशोऽतिशयः” । 22 ' आजानुभागम्' जानूत्सेधप्रमाणम् । 23 'प्रतीक्ष्य' दृष्ट्वा । Personal Use Only 5 10 15 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184