Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
15
महोपाध्यायमेघविजयगणिकृतं
[द्वादशः सर्गः यस्मिन्निर्व्यसनः परं सुवसनः श्रद्धाऽतिशायी जनः
सौधर्मस्थितिलक्षणं समुचितं तस्मिन्नहो ! पत्तने ॥ ५५॥ विश्वाऽऽखण्डलमण्डलीमनुनयन् शोभाधनैः साधनै
नि:सामान्यवदान्यतादिसुगुणैर्यत्राऽऽस्तिकानां गणः। तत्रैश्वर्यकथां सदाऽप्यवितथा गङ्गाऽऽश्रयात् कुर्वति
सत्यः श्रीनगरेऽस्ति वर्णनविधिर्दिव्योऽभिनव्यश्रिया ॥५६॥ तत्र व्यतीत्य चतुरश्चतुरोऽपि मासानुबोधिबोधिनि जने जिनधर्मदायम् । कुर्वन् विमोहबलमुच्छलितच्छलेन वेगाज़िगाय मुनियोगिनियोगिनागः ॥ ५७ ॥ प्रास्थापयद विदिशि हव्यभुजो भुजौजाः पादातिचारबलमस्खलितं खलैः सः। सम्यग मुहूर्तसमये समये प्रसिद्धं सम्मेततीर्थमथ नन्तुमना वनान्तः ॥ ५८ ॥ शद्धाऽऽशयः स्वयमपि क्रमतश्चचाल वाचालयन जयरवैर्दशदिककदम्बम। निर्वासयन् जनपदादनयप्रवृत्तिं कृत्वोपदेश-विनिवेश विधेः प्रबन्धम् ॥ ५९॥ सैवानुरागपरभक्तिरनेन धार्या स्मार्या स्मृतिश्च मनसा गुरुगौतमीया। शालेयसंवरपरिक्रमणेन मार्गमभ्यस्यता भुवि कृतोऽविकृतः प्रयत्नः ॥ ६०॥ कृत्वा विशिष्य समितिं वचसा ररञ्ज स प्राकृतप्रतिपदस्थितिमादधानम् । भूपालवर्गमपवर्गनिसर्गरागाचर्यापरीषहसुहः सहसाऽध्वचारी ॥ ६१॥ अद्विहारभवनाद विविधोपहारप्राप्तां विहारनगरी क्रमतो जगाम । सङ्ग्रामसाधुचरितैर्भुवि गीयमानैरादेशभूपतिरतिप्रतिपन्नधैर्यः ॥ १२॥ तत्रापि चैत्यनमनान्न मनाग विषण्णः स्तोतुं स्वतः प्रववृते जिनभावतोऽर्चाम् । प्रत्यक्षतः क्षततमस्तमपार्श्वनाम्नः सर्वार्थसाधनविधेर्जिततीव्रधाम्नः ॥ ६३ ॥ स्वस्तिश्रियां निवसनस्थलमाननाब्जमजं जिगाय कलयैव सदोदयेन । यस्य प्रभोः कमठदप्पहरस्य कामं कामप्रथाभरहरस्य मनोहरस्य ॥ ६४ ॥ खस्तिश्रियः सुभगसंगतशोणवासस्तुल्या स्फुरन्ति परितः खलु यस्य भासः। उद्यत्फणामणिभुवः किल भूर्भुवःस्वःस्वामी स कामितमुदे शिवधामगामी ॥६५॥ स्वस्तिश्रियां करणमाभरणं त्रिलोक्या अर्ह जिनेन्द्रभगवत्प्रभुनामधेयः । ज्ञातार्थजातपटुबोधसदावदातस्तातः स सातविधयेऽस्तु सतां कृपातः ॥६६॥ स्वस्तिश्रियां समुदयोऽभ्युदयेन यस्य प्रादुर्भवत्यखिलदुर्भवसंनिरोद्भुः। अखमतो विदधतः प्रकटोपदेशव्याप्त्या महेन्द्रदिशमाश्रयतः प्रभाभिः॥ ६७॥ यदर्शने भुवि विनश्यति चौर्यचर्या तत्त्वानि पश्यति परिग्रहमोक्षपक्षे। लोकः शिवाय नमति प्रतिबद्धचेताश्चिन्तामणिर्दिनमणिप्रकृतिस्स जीयात् ॥ ६८ ॥ पाणेस्तलेऽस्य नियतः कमलानुषङ्गः पादोपयोगजनितस्त्रिजगत्प्रकाशः।। पार्श्वस्य तस्य समताऽभिमताऽहिमांशोरत्यद्भुतं यदिह देहभृतां न तापः ॥ ६९॥ अर्हन्महः स्वहृदयेऽभ्युदयेन रम्यं सन्मानसाऽम्बुजविबोधकरं निदध्मः। प्रोदामकामतमसां हि विरामहेतुर्वामाश्वसेननृपतिप्रतिभाऽभ्यनन्दि ॥ ७० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184