Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
10
15
20
३२
महोपाध्यायमेघ विजयगणिकृतं
[ चतुर्थः सर्गः
विभवफलमभीप्सुर्भव्यलोकः प्रभूणां सदसि सदुपदेशं प्राप्य देवप्रतिष्ठाः । व्यरचयदचिरात् तत्प्रीणनेऽद्यापि देवा न धरणिमवतीर्य खं नरान् दर्शयन्ति ॥ ३२ ॥ प्रवचनकुशलानां रैम्यवात्सल्यकर्मण्यंविरलरसवत्याः प्रोद्भवत्सौरभेण । भुवि hणभृदधीशोsयुन्नमन् मौलिरीस्त भुवनजन हिताय स्यान्न किं पुण्यकार्यम् ॥ ३३ ॥ प्रतिपदमदसीयश्रेयसः प्राज्यरागादनुपमशमभाजामाश्रमानन्वतिष्ठन् । तपगणगुणनिष्ठाः श्रावकाः सप्रतिष्ठा मुनिजनपठनेऽभूत् तेषु घोषोऽपि नान्याः ॥ ३४ ॥ सविनयमिदमीयाऽऽदेशमासाद्य सद्यस्संमयनयविदोऽत्र प्रौढगीतार्थ पार्थाः । दिशि दिशि विचरन्तश्चारुचारित्रबोधं विदधुरंधुतलज्जा जैनधर्मेऽतिसज्जाः " ॥ ३५ ॥ कुमतरैतविनाशाद् बोधिहेतुप्रकाशाज्जिन भवनविधानाद् योगिनां संनिधानात् । अतनुत सैंनिसर्ग श्रावकः पुण्यसर्ग विजितदुरितवर्ग" मोहवृत्तेर्विसर्गम् ॥ ३६ ॥ मरुधरणि-सुराष्ट्रा- गूर्जरत्रादिदेशेष्वभयमथ विहृत्य स्तुत्यसत्कृत्य लाभात् । विषयगणललाटे मेदपाटे जगाम मुनिपतिरतिशायी तेजसा तीव्रधान्नः ॥ ३७ ॥ नरपतिरपि तत्र श्रीजगतत्सिह्नामा गुरुचरणपयोजे योजयँश्चावनामम् । वचसि रसिकवृत्त्या जीवरक्षां प्रपेदेऽनिमिषवधनिषेधस्तेन जज्ञे सैंरस्योः ॥ ३८ ॥ पॅरिपतित जिनौकांस्युद्धरन शुद्धबुद्धिः खमपि नरकपातादुद्दधार क्षितीशः । गुरुरपि सुनिवेशे सर्वदेशे चकाराविरतिविरतिमद्भिस्तीर्थयात्राः सहैव ॥ ३९ ॥ पुनरपि समियाय श्राद्धवर्ग पुपूषुः सपदमहमदाद्यं वादमत्यादरेण । युगपरिमितमासान् जातपुण्यप्रकाशान् स्थिरतरचरणस्थस्तस्थिवानुत्सवेन ॥ ४० ॥ गुरुतरगणभारं भूरिचिन्तावतारं निजबलमसहायं ध्यानधारान्तरायम् । उचितगुणनिकायं चिन्तयन्नञ्जसा यं सपदि विजयसिंहं यौवराज्ये न्यधन्त ॥ ४१ ॥
[32] 1 'तत्प्रीणने' विजयदेवसूरिं प्रीणयितुम् । 2 'धरणिम्' पृथ्वीम्, धरणिशब्दः हस्खो दीर्घोऽपि । 'अवन्यवनि - धरणी धरणिर्धरिया धरा' इति साधुसुन्दरः [ शब्दरत्नाकरे कां० ४ श्लो० ३]
[33] 3 'रम्यवात्सत्यकर्मणि' मनोहरसाधर्मिक वात्सल्यकार्ये । 4 ‘अविरलरसवत्याः' निरन्तरपाकस्थानस्य । 'सुदशाला रसवती पाकस्थानं महानसम्' इति हैमः [ अभि० चिं० कां० ४ ० ६४] 5 ‘फणभृदधीशः ' सर्पराजः वासुकिर्वा । 6 ' आस्त' उपविष्टः । 'आसिक उपवेशने' इति धातोः ह्यस्तन्यां रूपम् ।
[34] 7 'प्राज्यरागाद्' गाढस्नेहात् । 8 'घोषोऽपि नान्याः ' नन्दिघोषः बन्दिघोषः ।
[35] 9 'समय नयविदः' समयः सिद्धान्तः नयः नीतिस्तयो विंदः वेत्तारः । 10 'अधुतलज्जाः' अधुता अचलिता लज्जा व्रीडा येषां ते । 11 'अतिसज्जाः' अतिसंनद्धाः ।
Jain Education International
For Private
[36] 12 °रत” रतं मोहनम् । 13 'सनिसर्गम्' सदानम् । 14 'विजित दुरित वर्गम्' विजितं दुरितानां पापानां वर्ग समूहं येन तम् ।
[38] 15 'अनिमिषवधनिषेधः' अनिमिषा मत्स्यास्तेषां वधनिषेधः हिंसाप्रतिषेधः । 16 'सरस्योः ' उदयसागर - पीछोलाsऽख्यतडागयोः ।
[39] 17 ' परिपतितजि नौकांसि' खण्डितजिनमन्दिराणि । 18 'खमपि' आत्मानमपि ।
[40] 19 'पुपूषुः परीतुमिच्छुः 'पूश् पालनपूरणयोः' इति धातोः सन्नन्तत्वाड्डप्रत्ययः । 20 'युग' युगाश्चत्वारः, चातुर्मासि कम् | 21 'स्थिरतरचरणस्थः ' स्थिरतरमतिशयेन दृढं चरणं चारित्रं तस्मिन् तिष्ठतीति ।
।
[41] (६१) 'विजयसिंहम्' 'श्रीविजदेवसूरिपट्टे एकषष्टितमः श्री विजयसिंह सूरिरभवत् ।
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184