Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 151
________________ महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः विषं तदीयं किमिवापहत्तुं सरस्वतीयं विधिना नियुक्ता। जज्ञे त्रिवेणी त्रितयाऽऽश्रयेण श्रिया जयन्ती सुरवैजयन्तीः ॥७॥ उत्पत्ति-व्यय संस्थितित्रयमयी तीर्थेशितुर्वाङ्मयी। ___ भूता गौर्जगतां त्रयीं रसवशादामोदयन्ती ध्रुवम् । द्वेधा तापमपाकरोतु भविनां भास्वत्रिवेणीपदाद वेदानां त्रितयीव बोधनधवं सा व्यञ्जयन्ती नृणाम् ॥ ७१ ॥ [इति त्रिवेणीवर्णनम् ] भद्रिका विषयदुर्गममार्ग मार्गयन्नथ निसर्गमहौजाः। प्राचलत् स गुणरोपबलेन दूरतोऽपहृतकण्टकवर्गः ॥७२॥ शुद्धतश्रमधिवास्य समनं संपदा प्रतिपदं चतुरङ्गम् । श्रीनियोगपतिः प्रचचाल कौशले कृतमुखः समितीनाम् ॥ ७३ ।। अध्वनि ध्वनितदिगविजयश्रीः प्रध्वरेऽध्वरकृतां स कृतान्तः। ईश्वरः स्वरसतः परशक्त्या जग्मिवान् निहतमारविकारः ॥ ७४ ।। त्रासयन्नसहनान् गहनान्तः कापि चापगुणकर्षणधैर्यात् । स क्षणेन विषमाऽऽगमवन्धं भेदयन् नयनसौष्ठवमाधात् ॥ ७५ ॥ पूर्वमार्गविशदीकरणेन दुर्णयव्ययकृताऽऽचरणेन। उन्नयन् खसमयं नयवृत्त्याऽऽदेशराट् सुमनास्स ररञ्ज ॥ ७६ ॥ श्रेणिबद्धमणिराशिभासितां चित्रगन्धिशतपत्रवासिताम् । चान्द्रनिर्झरणवारिणा सितां स क्रमाच्छिवपुरीमवापताम् ॥ ७७॥ अहमहमिकयाऽयं गौरवैः पौरवगैरजनि जनितपूजस्तत्र सुत्रामधामा। पुरि दुरितविनाशात् पार्श्वसर्वज्ञभाखजननजननतायामुद्यतः स्तोतुमेवम् ।। ७८ ॥ [अथ श्रीपार्श्वजन्मस्थानवाराणसीतीर्थवर्णनम् ] पुरी सुरीणामपि माधुरीणामेषा विशेषाद् धुरि वर्णनीया। वाणारसी यत्र रसी वशी च जनो निवासी सुदृशां विलासी ।। ७९ ॥ श्रीपार्श्वभावानुदियाय यस्यां प्राच्यामिवान्तस्तमसां विभेदी। तचित्तमद्यापि कविबुधश्च कलाधरोऽप्यभ्युदयी समग्रः ।। ८०॥ द्विजाधिराजः सकलः कलङ्क बिभर्ति मेषोक्षझषालिभोगात् । निमन्जनोन्मजनतस्तदस्य गङ्गाप्रसङ्गादपि वृद्धिहानी ॥ ८१ ॥ नूनं निवासोऽपि सुरेश्वरस्य धुलोकगर्व हरतेऽत्र सर्वम् । तल्लेखशाला सविशेषबाला प्रतिस्थलं संप्रति दृश्यतेऽस्याम् ॥ ८२ ॥ महोदयोऽस्यां निवसज्जनस्य प्रतीयते साक्षरसंगतिश्च । शिवानुरागोऽर्हति पार्श्वरूपे पुरी तदेषा शिवसन्निधाना ॥ ८३ ॥ गाङ्गं पयः सन्निहितं यदस्यां पीयूषपूरं कुरुते विदूरम् । आद्यस्य योगाजडताविनाशः परस्य जाड्येऽग्निमुखास्सुरास्ते ॥ ८४ ॥ 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184