Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्ग: स दक्षजातिप्रणयः कैलाभृतां नृणामभीष्टः सुमनो मुदेऽभवत्। सदक्षजातिप्रणयः कलाभृतां तनुं वहन्निन्दुरिवोज्जवलांशुपः॥७॥ वियोधहेतुर्जडजन्मशालिनां गवां प्रसारैः सरसां श्रियं दधौ । विबोधहेतर्जलजन्मशालिनां महावनानामिव भानुमान् विभुः॥८॥ सदा रसं सज्जनताः खसादरं समुन्नयन यो जगति प्रणीतवान् । सदारसंसजनताखसादरं प्रतिस्थलं तं स्थलगा ववन्दिरे ॥९॥ समीहितार्थप्रथनैः से दैवतद्रुमायते स्माङ्गभृतां धियां निधिः । शमी हितार्थप्रथनैः सदैव तन्न कस्य लाभाय जनेऽस्य सन्निधिः॥१०॥ मात् समासाद्य मरोः रसामयं पुपाव भावोज्ज्वलमेदिनीपुरम् । क्रमात् समाऽऽशाद्यमरोरसामयं स देशसङ्घाऽऽगमभक्तिभावनैः ॥११॥ हृतव्यवायोपगतेर्विनायकः पुरे स नारायणनाम्नि तस्थिवान् । हेतव्यवायोऽपंगतेविना कन्नकोऽपि निस्तारयिता कलौ युगे ॥ १२॥ सुरेश्वराऽऽशाविजयाऽऽहिताऽऽशयः परं चतुर्मासककर्मणस्ततः। सुरेश्वराशाविजया हितासयन्नघं स सङ्ग्रामपुरं समीयिवान् ॥ १३ ॥ इतोऽपराऽऽशापवनाद् दिवोदितं तैमो विमोहोदयजं स चिन्तयन् । इतोऽपराऽऽशापवनाद् "दिवो दित बँतेजसा माल्यपुरं गुरुस्ततः ॥१४॥
10
15
[७] १ 'सः' गुरुः। २ 'दक्षजातिप्रणयः' दक्षजात्यां [११] १६ 'क्रमात्' क्रमाभ्यां पादाभ्यामततीति क्रमात् प्रणयः स्नेहो यस्य सः। ३ 'कलाभृताम्' कला विज्ञानं तद्वता- यद्वा क्रमः परम्परागमस्तेनाततीति क्रमात् । १७ 'मरोः रसा. मभीष्टः । ४ 'सदक्षजातिप्रणयः' सदझे सद्व्यवहारे जात्या मयम्' मरोः भूमीम् । १८ 'समाऽऽशाद्यम्' सर्वदिग्भागे जन्मना प्रणयो यात्रा यस्य सः, यस्य सदक्षे शिवे प्रणयमति- | आद्यम् । १९ 'अरोरसामयम्' रोरा दरिद्राः सामायाः सरोक्रान्तोऽतिप्रणयः न रागी। दक्षजा प्रार्वती तया सह यः स गास्तैः रहितम् ॥ सदक्षजः शिवस्तत्र प्रणयमतिक्रान्तोऽतिप्रणयो न रागवानित्यर्थः
[१२] २० 'हृतव्यवायोपगतेः' हृता नष्टा व्यवायानां "अक्षो रथस्यावयवे व्यवहारे बिभीतके" इति हैमः [अने.
विघ्नानामुपगतिस्तस्याः हेतोः। २१ 'विनायकः' गणेशः। २२ सं० कां० श्लो० ५६९]। "प्रणयः प्रेमयानयोः, विखम्भे प्रसरे
'हृतव्यवायः' हृतः व्यवायो मैथुनं येन सः। २३ 'अपगतेः' चापि" इति हैमः [अने. सं. कां. ३ श्लो० ५२२] ५
नारकादेः। २४ ‘यकन्नकोऽपि निस्तारयिता' विभानकोऽपि 'कलाभृताम्' कलेनाजीर्णेनाभृताम् । “कलत्वं जीर्णरेतसोः,
निस्तारयिता ॥ अव्यक्तमधुरध्वाने कला स्यादंशशिल्पयोः । कलने मूलरैवृद्धौ पोडशांशे विधोरपि" इति हैमः [अने० सं० कां० २ श्लो० [१३] २५ 'सुरेश्वराऽऽविजयाऽऽहिताऽऽशयः' पूर्व दिगवि४८८]। ६ 'उज्वलांशुपः' उज्वलांशून् श्वेताम्बरान् पातीति ॥ जये स्थापितभावः। २६ 'सुरेश्वराऽऽशाविजया' सुरायामीश्व
[८] ७ 'जडजन्मशालिनाम्' जडप्राणिनां पक्षे पद्मानाम् ।| राऽऽशा धनवतां तृष्णा तस्या विजा पृथग्भावस्तया । २७ 'हि'
[९] ८ "सदा रसं सजनताः स्वसादरं समुन्नयन् यः" निश्चितम् । २८ तासयन्' क्षेपयन् । २९ 'अधम्' पापम् ॥ यः सदा रसं समुन्नयन् सजनताः सभ्यजनसमूहान् स्वसाद् | [१४] ३० 'इतोऽपराऽऽशापवनाद्' इतश्चापरस्य परपत्कस्य स्वाधीनान, भरमत्यर्थ प्रणीतवान् । ९ 'सदारसंसज्जनतास्व-य आशायास्तृष्णायाः पवनो बायुस्तस्माद् । ३१ 'दिवोदितम्' सादरम्' सस्त्रीसभालोकेषु अनादरम् । १० 'तम्' गुरुम् ॥ दिवा दिने उदितम् । ३२ तमः' पापमज्ञानं वा। ३३ 'इतः'
[१०] ११ 'समीहितार्थप्रथनैः' इष्टार्थदानैः। १२ 'सः' प्राप्तः। ३४ 'अपराशापवनाद्' अपराशा पश्चिमा तत्पवित्रणात् । गुरुः । १३ "दुमायते स' कल्पवृक्षायते स्म। १४ 'शमी' ३५ 'दिवः' स्वर्गस्य । ३६ 'दितम्' खण्डितम् । ३७ 'स्वतेजसा' शान्तः । १५ 'हितार्थप्रथनैः' हितप्रयोजनविस्तारैः॥ | स्वप्रतापेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184