Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१०३
पद्य १३१-१५१]
दिग्विजयमहाकाव्यम् आस्तिकाय सुविमर्शनदक्षा आस्तिका यतिकुलस्यसपक्षाः। नास्तिकानपि रयाद् विजयन्ते नास्तिका नयरुचिस्तदमीषाम् ॥ १४८॥ सौरभावनिचितैहुशाखा विस्तृतैर्विविधपात्रसरागैः। आगमेषु विदितैबहुसद्भिर्यत्र भान्ति भवनानि वनानि ॥ १४९॥
रम्भाभिः परिशीलितं मृगदृशां दम्भाचिरं भावना___ हेतुः केतुशतैः शतक्रतुपुरं जेतुं श्रियाऽभ्युद्यतम् । वीक्ष्यैतन्नगरमपातजलधौ लङ्काकलङ्काप्तवद्
लीना किं नगरन्ध्रमध्यमलका माधुर्यवैधुर्य्यतः ॥ १५० ॥ सूरेः शासनपाकशासनमिह प्राप्तं विमृश्याऽऽदरात्
पोरा गारवहेतवे समुदिताः सर्वभजग्मुस्तदा। तेन श्रीजयवाहिनीव समभूदुत्साहिनी भूषितैराजद्वाजिगजेन्द्रराजिविवुधस्त्रैणैः प्रसादोदयात् ॥ १५१ ॥ इति श्रीदिविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते
नगरवर्णनो नाम दशमः सर्गः ॥ ॥ श्रीरस्तु प्रस्तुते वस्तुतः ॥
10
15
ories*-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184