Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 86
________________ पब ५५-६८] दिग्विजयमहाकाव्यम् हरिकरिवरः सिन्दूराक्तं शिरः समघर्षयत् कुलशिखरिणि प्राच्ये तस्मादिवारुणिमाश्रये । मदजलललद्धृङ्गश्रेण्या समं कचिदुद्ययौ तिमिरनिवहः सावर्षेनोद्भवद्भयसम्भ्रमात् ॥ ६२॥ दिशि दिशि निशि स्फारास्तारा दधुर्मधुरप्रभा मुंषसि सबला सौरी कान्तिस्तदाहरणादिव । भृशमुदयते प्राचीभागे सदाद्यमहाद्भुतं दिशि जलपतेस्ताद्रूप्येणाऽऽगते गणभास्करे ॥६३ ॥ द्विजपतिमहाराज्ये रात्रौ बभुः प्रभुताभृतो जगति सततं नक्षत्राणां गणा गगनाङ्गणे । महसि हसिते सौरे दूरे ययुस्तमसा समं प्रकृतिसमतालभ्येऽलभ्ये भवेद् भुवि साधनम् ॥ ६४ ॥ गंगनसरिति लानं चक्रे द्विजाधिपतिश्चिरं भगणमिषतः प्रादुर्भूतास्तदम्बुनि बुद्धदाः। निविडजडिमच्छित्यै वेगादू विभेजुषि वारुणी मुषसि विरते तस्मिन्नते क्रमाच्छममाययुः॥६५॥ वसतिमिलिता लोकाः सौरे समागमनोत्सवे वहमहमिकापूर्व का वसुव्ययमुद्यताः । अनुनिजगृहं जग्मुः सर्वेऽधुना भंगणा इव नवरुचिधनप्रत्यासत्तिं विभाव्य च गोपतेः ॥६६॥ मुदितमनसः पुन्नागास्ते करान् यदितस्ततो विदधत इहोदात्ता दानाऽऽशयाः कलभोत्तमाः। परिणतितराः केचित् पोती अपि प्रयतैषिणो विविधरुचयः सौरस्थानोन्मुखाः प्रतिभान्त्यमी ॥ ६७॥ अभिजिगमिषुः सर्वो राजप्रियादिगणोपरां समुदयि महः सौरं वेगादुपस्थितमामृशन् । इदमनुययौ तस्यावश्यं कलाधरमण्डलं क्षणपरिचये का वा पूर्वाऽपरागतिसङ्गतिः ॥ ६८॥ 16211 'हरिकरिवरः' इन्द्रहस्ती। 2 'सिन्दूराऽऽक्तम्। मिका पूर्व यस्य तत्। 8 'वसुव्ययम्' द्रव्यव्ययम्। 9'भगणाः। सिन्दूरैराक्तं विलेपितम्। नक्षत्राणि । 10 'गोपतेः' राज्ञः। [6313 'उपसि' प्रातःकाले । 4 'गणभास्करे' गणेषु । । [67111 'पुन्नागाः' पुरुषेषु नागा हस्तिनः। 12 'कलभास्कर इव तस्मिन् । भोत्तमाः' कलभात्रिंशदब्दका गजबालास्तेषूत्तमाः । 13 'उदात्ताः' 16515 'गगनसरिति' खर्गझायाम् । 6 'भगणमिषतः तारा | महाशयाः। 14 'पोताः' पोता दशवर्षका गजबाला। गणव्याजतः। 16617 'अहमहमिकापूर्वम्' परस्परमहं शक्क इत्यस्यामहमहा। [68] 15 'कलाधर' कलाधरश्चन्द्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184