Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
15
११८ महोपाध्यायमेघविजयगणिकृतं
[द्वादशः सर्गः दोषाकृतिर्विनिहता वपुषांशुपोषात् शोषाय वा प्रकटितं भुवि पङ्कराशेः। पद्मोदयं प्रणयता प्रणयेन येन चित्रं न तत्र वरतेजसि चित्रभानोः॥ १५ ॥ पूर्वोदयं निदधता विधिनाधिमित्रं मित्रं विधाय ससृजे भुवनोपकारः। पार्श्वन विश्वविभुना कमठप्रतिष्ठा प्रान्तं प्रकाश्य धरणीधरसंनियोगम् ॥ १६ ॥ यः पद्मिनीहृदयमध्यगतोऽपि कान्त्या तत्याज राजमहितो न सुवृत्तभावम् । कृत्वाऽऽतपप्रकटनं घटयन्नवन्यां पादप्रसादमुदितं भरतप्रदेशम् ॥ १७ ॥ पार्श्व न मुञ्चति कदापि कविर्यदीयं प्रीत्या पुरस्सरतया जनदर्शनीयः। तद्ववुधोऽप्यनुगतावपि तो प्रभावात् प्राप्तोदयाविव ततः शुचिसंचयेन ॥१८॥
उच्चैर्गिरः स्तुतिपदं जगदुर्न भोगा यस्याऽऽगमे भुवि सपक्षतयाऽतिदक्षाः। 10 गावः पुनर्दिशि दिशि प्रमृता रसौघश्रुत्या प्रियाः सुमनसां रुचिवर्द्धनेन ॥ १९॥
सर्वस्य वश्यकरणे निपुणा गुणाढ्याः प्रादुर्बभूवुरिह बोधिकरस्य वाचः । उजागरः सकलनागरनागलोको यदर्शने स्फुरति साधयति खमर्थम् ॥ २० ॥ यस्याङ्गकान्तिविभवेन विसर्पतैव दर्पोऽपि कौशिककृतः परिसर्पति स्म। निद्राणतामनुबभूव परं कुवेलास्थानं सरोऽभिगमनीयमभूजनानाम् ॥ २१ ॥ विश्वप्रभाविह विवेश विधेर्निदेशात् सूरप्रभाऽरुणतयाऽभ्युदयप्रसक्ता । तेनाऽधरो धरति रागधुरं विशिष्य शेषः प्रभाकृति ततः सित एव वेषः ॥२२॥ सौम्या रुचिर्मुखसरोरुहितीर्थभर्नुर्वप्रातपत्ररचनासु महेन्द्रलक्ष्मीः। मुक्तालतासु नवधिष्ण्यकलाविलासः शीर्षे फणामणिगणे तरणिप्रकाशः ॥ २३ ॥ सिंहासने समुपविश्य गवां विलासैर्विश्वं विभासयति विश्वविभौ जिनेशे । व्यर्थीभवस्तदिह निर्मलधर्मचक्रमूर्त्या पुरः स्फुरति भृत्य इवोष्णकान्तिः ॥ २४ ॥ नैकः प्रकाशनपटुस्तरणिस्त्रिलोक्या न द्वादशापि विधिनावधिनाऽवगत्य । चक्रेऽस्य मूर्ध्नि फणिसप्तकमुत्फणासु पार्श्वस्य सप्तभुवनप्रतिभासनाय ॥ २५॥ ज्योतिर्भरे प्रमृमरे भगवान् स सूर्यद्वीपाधिपप्रतिकृतिः कृतिनां विभाति । जातिः सहस्रमहसां मणिभित्तिविम्बश्रीचुम्बनेन कुरुते गुरुपादसेवाम् ॥ २६ ॥ रविद्वीपाधीशः प्रभुरिह विनिर्णीयत इतः
शतस्तोमैः स्तुत्यः प्रतिदिनमयं नाम शतशः। जिनः पार्श्वश्चिन्तामणिरिति मनोऽभीष्टकरणाद्
भुवि ख्यातः प्रातर्मम विषयतां यातु स नतेः ॥ २७ ॥ स्तुत्वेति पार्श्वतरणिं तरणिं भवाब्धेर्वाञ्छासुरद्रुकरणिं सरणिं शिवस्य । धर्माश्रये स्थितिमधाचतुरोऽपि मासानासाद्य पुण्यसमयं भगवन्नियोगी ॥ २८ ॥ उच्चैःसभामिव दिवः प्रसरत्सुधर्माऽऽख्यातां स साधुवसतेः शिखरे प्रपद्य ।। तत्रैक्षताऽखिलपुरः सुषमा स्वभासाऽऽदेशप्रभुस्त्रिभुवनेऽपि निदर्शनीयाम् ॥ २९ ॥ यत्रोत्तुङ्गविहारहारिललितैर्मानाद् विमाना दिवः प्रच्युत्य प्रतिपत्तये धनवतां सौधश्रिया शिश्रियुः।
20
2.5
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184