Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
९८
[दशमः सर्गः
10
महोपाध्यायमेघविजयगणिकृतं एत्य यत्सुरजनी रजनीषु मण्डपे सुमनसां सुमनोभिः। खीचकार सुरतं शुकवाचाऽमूषु तन्नृमिथुनान्यधिजग्मुः ॥ ३४ ॥ तालिकावलिचलाचलपत्रमूर्च्छिता झुपवनात् पवनाऽऽली। पद्मिनी प्रणुदिताऽऽसु वधूनां द्राक् चकार रतखेदविभेदम् ॥ ३५ ॥
[इति वाटिकावर्णनम् ] उन्नमद्भिरभितस्तरुराज्या वाटिका सुविटपैरविलोक्या। सा विशालतरसालवरेण पर्यवेष्ट्यत पुरी गिरिणेव ॥ ३६ ॥ तत्पुरीशकृतभूतलभूयोवैरिराजधृतदुर्गविभङ्गात् । तुङ्गतां स नु गतः कपिशीरभ्रदुग्गकवलीकृतिमैच्छत् ॥ ३७॥ द्वेषिबुद्धिविषयाऽऽवरणेन भूतलाभरणवद् वरणोऽयम् । शीतगोः परिधिना कृतसख्यं शेषकुण्डलिकलाग्रहणाय ॥ ३८ ॥ शेष एष खलु शीर्षसहस्रं भूमिभारधरणाय बभार । तदिवोभरसहे वरणेऽस्याः शीर्षकोटिरपि साम्प्रतमेव ॥ ३९॥ कुण्डलीकरणकौशलवृत्त्या नागराज इह युक्तमधःस्थः । देवराजमपि किं नु विधित्सुस्तद्वदुच्चतरतां स जगाम ॥ ४०॥ खातिकाऽऽकृतिबलाजलजन्यं पौरुषाऽऽवलिमिषान्ननु वन्यम् । सालमुच्चयधिया स्थलवयं किं त्रिधा भजति दुर्गमिहैवम् ॥ ४१ ॥ वप्रविप्रमतिलुब्धतयैव सर्वतोऽवति दिगम्बरभागान् । तं जिघक्षमरुणद वरुणः किं खातिकापदभृताम्बुधिनेव ॥४२॥ आलवालजलमप्यनिरुद्धं सालमेधयति किं न विशालम् । खातिकाजलनिरर्गलसेकाद् वप्रवृद्धिरुचिरताम्बरसीमा ॥४३॥ जन्मनैव हि निरावरणोऽयमम्बराय किमु धावति वप्रः। इत्यवेत्य विधिना ह्यनुकूलं निर्ममेऽस्य परिखाङ्कदुकूलम् ॥ ४४ ॥ पातिसाहिमहसा सहसाऽयं निर्गलन्निव जलैः परिखायाम् । भेजिवान् महिमवान् हिमवान् किं संनिधाय वरणाचरणेन ॥ ४५ ॥ प्रस्फुरद्भिरभितः कपिशीर्वद्धमौलिरिव सालनृपालः। वह्निशस्त्रजनितध्वनिसारैर्वारयन्नरिजनानिव रेजे ॥ ४६॥
[इति प्राकारवर्णनम् ] राजवम विरराज नगर्याः सर्वदिक्ष विपणिस्थललक्षः। खेलनाय किल मण्डललक्ष्म्याऽधायि शारिफलमस्य मिषेण ॥ ४७ ।। सर्वतो मुखमिदं सविशेषं विस्तृतं कनकरत्नगणाऽऽख्यम् । विश्वमण्डलसमापतदुद्यसिन्धुजाभिगमजातरुचीव ॥ ४८ ॥ तोरणीभवदुडुप्रतिबिम्बा धोरणीह शुशुभे विपणीनाम् । पङ्क्तियुक्तिधृतमानविमानस्वर्जयाय विहितोन्नतमौलिः ॥ ४९ ।।
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184