Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
5
पद्य ३५-५२]
दिग्विजयमहाकाव्यम् । केचित् पुनः प्रतिमयाऽऽसमयानुसारा व्युत्सृष्टकायमुपसर्जनभावनेन । स्थानं विधाय समपादमिवाऽऽदरेण तस्थुर्निर्रर्गलबलप्रजिघांसयैव ॥ ४५ ॥ तेजो'ऽदैसीयमपहन्तुमिवासमर्थान् आलोचनोपधिपरिग्रहदण्डजार्थान् । निश्चित्य दुष्टपरमोहमहीश्वरोऽपि प्राप्तः क्रमाच्छिथिलतां स्वत एव विभ्यत् ॥ ४६॥ दक्षाः पराक्रमधियाऽऽवरणस्य भङ्गे शूरा विचेरुरभितो विषये क्षमायाः। मुक्तैषिणः सरसमूहमिहीऽऽदिशन्तः सन्तः स्थिता धृतरुचः खलु मण्डलाये॥४७॥ वाणी विभोर्भगवती वरशक्तिरूपा सन्मानसंदृढतरा प्रविवेश साक्षात् । तस्या रुचिप्रबलमण्डलदर्शनेन भीतः पलाय्य विगतः कचनापि मोहः॥४८॥ एवं क्षमाधनवरैः प्रभुशासनेन प्रोद्भासिते समितिकर्मणि सांयुगीनः । विश्वाभ्युदीर्णचरमोहबलक्षयोऽभूदेकातपत्रजिनराजमहोदयाय ॥ ४९॥ 10 विद्याश्चतुर्दश जिनेश्वरशासनान्तः प्रादुर्बभूवुरुपमानमितास्तु रत्नैः । प्रत्येकमावधिकृता मुनयः सहस्रं तस्माचतुर्दशसहस्रगणस्तदीयः॥५०॥ नंन्दीरवादभिनवाद् भुवि गर्जयन्तः सर्वानुयोजनविधौ निपुणा गुणाढ्याः। गुप्तीश्वराः कुसमयार्थविनाशनेन भान्ति स्म साधुगणिनो जिनशासनेन ॥५१॥ केचिजनाः प्रकृतिनिश्चलताऽभ्युपायं व्यातेनिरे नैरवरस्थितिवन्धतर्कम् । यस्मात् परः शतगुणो सबन्ध एव प्रादेशिकं समुदयं जनयत्यवश्यम् ॥५२॥
[४५] १ 'प्रतिमया' कायोत्सर्गेण, पक्षे मयो नाम उष्ट्र. ऊहं वितर्क पक्षे शरव्रजः । १५ 'आदिशन्तः' कथयन्तो विशेषस्तं प्रतीति प्रतिमयम् । २'आसमयानुसारा' आसमयं मुञ्चन्तो वा। १६ 'धृतरुचः' तदीप्तयः। १७ 'मण्डलाने' यथाऽवसरमनुसारश्छलादिना येषां ते । ३ 'व्युत्सृष्टकायम्' खड्ने मण्डलमुखे मण्डलमत्र सूत्रमण्डलं वा। स्यक्तशरीरं यथा स्यात् तथा। ४ 'उपसर्जनभावनेन' स्वदेहेऽ- ruleचिप्रबलमण्डलामा प्राविwिium प्यनादरखुद्या गौणत्वभावनया। ५ 'समपादम्' समपादं स्थानं मण्डलं प्रतावा तस्य न टीले प र्मानेन ना। कायोत्सर्गे, बाणविसर्गे वा। ६ 'निरर्गलबल.' निरर्गलं स्वतत्रं
[४९] १९ 'क्षमाधनवरैः' क्षमाधना मुनयो भूपा वा । प्रबलं वा बलं शारीरम् ।
कायो ani [] २० 'नन्दीरवः' वाद्यसमूहशब्दः नन्दीसूत्रपाठो ८ 'मालोचनोपधिपरिग्रहदण्डजार्थान्' आलोचना प्रायश्चित्तस्थानं | वा । २१ 'सर्वानुयोजन.' सर्वानुयोजनं सर्वमनुयोजनं पृच्छा, पक्षे आलोचनं मन्त्रः, उपधिपरिग्रहो वस्त्र-पात्रादि स्थलं वा, अनुयागा वा। २२ 'गुप्ताश्वराः
अनुयोगो वा। २२ 'गुप्तीश्वराः' गुप्तयो मनोगुप्ताद्याः कारागृवं दण्डा मनोदण्डादयः सैन्यं वा तेनोपनार्थान् ।
वा। [४७] ९ 'पराक्रम' पराक्रमो बलं, पर उत्कृष्टोऽक्रमो | [५२] २३ 'प्रकृति' प्रकृतयो ज्ञानावरणाद्याः, प्रजा कोको युगपद्भावः । १० 'आवरणस्य' आवरणं ज्ञानावरणादिवरणो वा। २४ निश्चलता" निश्चलता स्वास्थ्य निर्जरणं वा । वप्रस्तस्य । ११ 'विषये' देशे गोचरे वा। १२ 'क्षमायाः'.५ 'नरवरस्थितिबन्धतर्कम्' राज्य स्थितिविचारं, मनुजगत्यायु:शान्तेः, भूम्या वा। १३ 'मुक्तैषिणः' मुक्ताः सिद्धजीवाः, मुक्तं स्थितिबन्धं वा। २६ 'रसबन्धः' प्रजानेहः कर्मरसबन्धो शस्त्रविशेषः पाणियन्त्राभ्याम् । १४ 'सरसमूहम्' सरसं रसयुक्तं, ! वा । २७ 'प्रादेशिकः' देशसम्बन्धी प्रदेशबन्धो वा।
[46] 1'अदसीयम्' अस्येदमदसीयम्। 2 'दुष्टपरमोहमही- 14916'समितिकर्मणि' ईयर्यादिकार्ये रणे वा। 7 'सांयुगीनः' श्वरः' दुष्टो यः परवासी मोहश्च शत्रुवरूपः कामदेवः स एव मही
महा- तत्परैः। 8 “विश्वाभ्युदीर्णचरमोहबलक्षयः' विश्वेऽभ्युदीर्णः कृतः श्वरो राजा।
[48] 3 'सन्मानसंदृढतरा' सन्मानेन सम्यगतिशयेन दृढेति । चरतो मोहस्य कामदेवस्य बलं तस्य क्षयः नाशो येन सः। 4 'पलाय्य' नंवा । 5 'मोहः' कामदेवः।
19 'एकातपत्र' एकमद्वितीयमातपत्रं छत्रं यस्य सः।
*P राज्य।
दि.म. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184