Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 117
________________ ७८ 10 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्ग: अलिकं फलकं धनुर्धवौ स्मरतः संहरतेऽसिनाऽमुना। जगतीजनमोहनक्रिया विहिता कार्मणकर्मणेव किम् ॥ ११८ ॥ धनुषोऽद्रिभिदोऽन्तरस्थितं नभसः खण्डमखण्डशोभया । अलिकस्य करोत्यनुक्रियां यदि तत् पाटलवादलाऽऽवृतम् ॥ ११९॥ उदयाचलचूलयाऽऽवृतं यदि बिम्बस्य दलं विवस्वतः। उदितेन दलेन तुल्यता धियते नाम तदाऽलिकश्रियः ॥ १२० ॥ घुसणारुणरोचिषालिके प्रतिभाति स्म विभातजा विभा। नवकेवलतीव्ररोचिषोऽभ्युदयं निर्दिशतीशितुर्भुवम् ॥ १२१ ॥ भविता भुवनकभास्करस्तमसा नाशयिताऽयमीश्वरः। इति दारदवर्णवर्णजोऽरुणिमाऽलीकपटे पटुर्वभौ ॥ १२२ ॥ धनकार्मणकाननं दहन विमलध्यानमहानलः किल । हृदयेऽभ्युदियाय शाश्वतः प्रभुभाले तत एव रक्तिमा ॥ १२३ ॥ [इति ललाटपट्टवर्णनम् ।] भुजगाधिपतेः स्वतेजसां प्रसृताः किं नु गणाः फणामिषात् । प्रभुमूर्ध्नि बभुः सदोलता ननु युक्तैव हि भक्तिकारिणः ॥ १२४ ॥ भगवानिह सप्तविष्टपीश्वरतालक्षणमेव सप्तधा। विपुलाऽऽतपवारणश्रियं निदधे तुङ्गफणागणाऽऽश्रयाम् ॥ १२५॥ भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणं फणाधिया। प्रगुणीकृतवान् निरङ्कुशान्महसाऽयं विभुरङ्कुशानिव ।। १२६ ॥ जिनपृष्ठत एव जन्मिनामभिदित्सुः स्तवपाठवाग्मिनाम् । शिवशर्मबलात् फणाच्छलात् सहसाऽऽक्रष्टुमिवोद्यता द्युतिः ॥ १२७ ॥ 15 20 तेजसा । [१२२] १ "दारद." दरदं हिङ्गुलः । [१२६] २ "निरङ्कुशान्" निरर्गलान् । ३ "महसा" [1181 1 "फलकम्" आवरणम् “अनं फलकं चर्म किरणेन । “नवकेवलतीबरोचिषा" नवीनकेवलज्ञानस्वरूपखेटकाऽऽवरणस्फुराः" इति हैमः [अभि. चिं. कां. ३ श्लो. सर्यस्य । ४४.१ "ललाटस्याष्टमीविधुः फलकं च" [काव्य. प्र. ४ स्त. [123 ] 5 "घनकार्मणकाननम्" निचितकर्मसमृद्दवनम् । १ श्लो. २.1 इति ललाटस्यात्र फलकेनोपमानं दत्तम् , तथैवात्रविमलध्यानमहानल:" कध्यानम्ना भ्रवोः धनुषा "भ्रुवोः खड्गधनुष्टिरेखा" [काव्य. प्र. ४ स्त. [125] 7 “सप्तविष्टपीश्वरता." सप्तावनीश्वरत्वम् । १ श्लो० २१]। [126] 8 “भयसप्तकगन्धसिन्धुरद्रुतवश्यंकरणम्" सप्त भया[120] 2 “विवस्वतः” सूर्यस्य । । एव गन्धसिन्धुरा: मदोन्मत्तस्तिनस्तान् द्रुतं शीघ्रं वश्यंकरणमा112113 "धुमृणारुणरोचिषा" लोहितचन्दनरूपसूर्य-धीनकरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184