Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
पथ ५०-६९]
दिग्विजयमहाकाव्यम् सिद्धानां तटिनि ! स्फुटं विघटयस्यहोघटामुत्कटाम्
विश्वायां खयमव्ययं सुमनसां दातुं प्रवाहस्त्वयम् ॥५८॥ राजद्राजमरालपतिवलयैस्त्वद्वीचिहस्तैः सदाऽs__ श्लेषो मे सरसोऽस्तु वक्त्रकमला लोके न जाग्रन् मुदः। नित्यानन्दनसंपदः प्रतिपदं भूयासुराश्वन्मदैः
कोकानां निनदैः पदैश्च विशदैगङ्गेऽनुषङ्गे हितैः ॥ ५९॥ दर्शनात् स्पर्शनान्नांहो हरसे हर ! सेचति । विमलैः कमलैः कस्य गङ्गे ! त्वं गेयवीचिभिः॥६०॥
[इति गङ्गाऽष्टकम्] गङ्गा महाभोगरसप्रसङ्गात् स्निग्धान्तरङ्गा धृतकान्तरङ्गा । सादेशमा चलवीचिहस्ताभिनन्दितैवं भुवि वन्दमाना ॥ ६१॥ पत्रालिलालित्यमियं पयोजैः प्रकाशयन्ती नवविद्रुमाऽऽख्या । सरस्वती सूर्यसुतां सखी खां रयान्मिलन्ती ददृशेऽमुनाऽपि ॥ ६२ ॥
[अथ त्रिवेण्या अष्टकम् ] श्रीमन्नाभितनूजवार्षिकतपःपूतों परं पारणा __ श्रेयांसेन रसालनिर्मलरसैर्धारा बलात् कारिता। सिन्धुः सैव सरखती त्रिपथगा दिव्यामृता सारतः __ श्रद्धालुप्रमदाश्रुकज्जलजलैस्तत्रार्कजाऽप्यापतत् ॥ ६३ ॥ सेयं त्रिवेणी प्रससार सारं सारवतं शाश्वतरूपतेजः।
त्रिवर्णसंसृष्टिनिसृष्टभावं प्रोद्भावयन्ती भुवने दिदीपे ॥ ६४॥ समवसरणयोगे नाभिभूभर्तृसूनोरसुरसुरन्नाथैरागतैरागतैड्यात् । कृतमकृतकभक्त्या पूजनं तत्र नानास्थलजलजलवाहात् प्रादुरासीत् त्रिवेणी ॥६५॥ प्रकटतरजटाभिर्विस्मितस्येव लक्ष्म्या जिननिकटवटद्रोद॑ग्धवर्षेण गङ्गा । इह घुमृणरसेन ब्रह्मजाऽमोदमाद्यद्भमरयुवतिराजी सूर्यजासंनियोगः ॥ ६६ ॥ काली कालन्दिकाऽऽख्या सलिलवलयितैर्दिव्यगङ्गाप्रसंगा
नर्मल्यं सानुरागं जगति विदधती मिश्रसारस्वताम्भा। पुष्पकसंनियोगाद धवलिमकलिता रक्तसूत्रानुषक्ता
वेणी वैणीदृशोऽसौ प्रभवतु सुरतानन्दहेतुस्त्रिवेणी ॥ ६७॥ कृष्णा कृष्णावताराऽऽश्रमरमणवशाद् देहभासापुत्री
सूत्राच्छक्तिय॑नक्ति त्रिभुवनभविनां भावनां वैष्णवीयम् । ब्राह्मी शक्तिः सरस्वत्यमलजलभरे शोणभावं दधाना
शैवी शक्तिः सुराणां सरिदरिकरिभीहारिणी वा विवेश ॥ ६८ ॥ सुधा श्रवन्ती वसुधातलेऽसौ सुधाभुजां सिन्धुरिति प्रतीमः। रागादिवागाद् भुजगीव पातुं तां नागलोकाद् यमुनाभ्रमेण ।। ६९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184