Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 159
________________ 5 10 15 20 25 30 १२० महोपाध्यायमेघ विजयगणिकृतं सौधादङ्कुरितैः करव्यतिकरैः खखामिनां कामिनीलोकस्याssa सौहृदेन शशिनः कार्यं निहन्तुं रयात् । यावन्निर्मलता क्रियेत सुचिरं तावत् तदीयाssनना भोजप्रेक्षणलज्जयेव स पुनः स्पष्टं कलङ्की विधुः ॥ ३९ ॥ उच्चैस्त्वेन महौकसां धनवतां ग्रीष्मेऽपि यत् केतनै र्वायुव्यञ्जनयाsक्रियन्त हरयस्तीक्ष्णद्युतेः सुस्थिताः । तेनामी हरितत्विषाऽत्र परितः खर्णाचलं भ्रामुका विस्मेरस्मरतोऽश्विनीमनुगता धावन्ति तत्कामुकाः ॥ ४० ॥ नक्षत्राणि कथं व्रजन्ति परमं पारं वियन्नीरधेः प्राप्यं पादसहस्रधारिहरिणा वेगेन सप्तार्वताम् । पुर्यामिभ्यमहौकसां पथि न चेदालम्बनं सुन्दरं हासाभ्यासविलासलालसवधूप्रेमाभिलाषेक्षणैः ॥ ४१ ॥ Jain Education International प्रोच्चैर्गन्तुमिवोत्सुकैर्जनगृहैद्य जेतुकामैर्दिवोऽ भ्याहूतेव किमश्विनी प्रतिपदं रत्नाङ्गणे विम्बिता । भीतस्तच्चरिताद् विशिष्य सकलः खर्लोक एवापतद् ज्योतिः संक्रमणच्छलेन पदयोस्तेषां स्फुरत्तेजसाम् ॥ ४२ ॥ स्वर्लोकं प्रभयाऽधरं विदधता नक्षत्रबिम्बोपधेस्तेनोदस्त इव ध्वजव्रजतनुर्हस्तः प्रशस्तः श्रिया । सौधानां निवहेन शुद्धरुचिना तत्रेन्दुसूर्यद्वयं क्रीडाकन्दुकचारुचित्रचरितं धत्तेऽप्रमत्तेङ्गितैः ॥ ४३ ॥ स्फीतिं सातिशयां विमृश्य हरिणा यत्रेभ्यलोकौकसां नित्यं स्वर्गविघातिनीं प्रविदधे विघ्नाय तारास्थितिः । तेषामुच्छ्रितकेतनैः प्रचलितैः संघृष्य दूरीकृता स्ता अस्ताचलगण्डशैललुलिता गच्छन्ति विच्छायताम् ॥ ४४ ॥ सौधानामभिवर्द्धनेऽन्तरगतास्तारावतारा अपि व्याधूयन्त कृतान्तरायकतया मूर्द्धन्यधन्यध्वजैः । तेनामी प्रतिभान्ति चञ्चलतया वार्द्धेस्तरङ्गा इव 1 A "स्फार्ति" [ द्वादशः सर्गः नासूयाऽध्यवसायिनामिह भवेत् कुत्राऽपि नित्या स्थितिः || ४५ ॥ सौधानां निकरैर्महोन्नतिधरैर्दण्डै रिहा भ्रं कषै रुत्वातादिविषद्रुमा वितरणैः स्पर्द्धिष्णवः स्वाधिपैः । तन्मूलं स्फुटमेव दूरपतितं चित्रा विशाखा तथा पत्राणि प्रतिभान्ति कान्तिविलसत्तारावतारश्रिया ॥ ४६ ॥ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184