Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
[अष्टमः सर्गः
5
___ 10
महोपाध्यायमेघविजयगणिकृतं करपद्मयुगोपसम्पदा चरणाब्जे वदतः किमुन्मुखे । निवसन्ति चतुर्विधा अपि चतुराशाब्धिभुवोऽत्र नित्यशः ॥४९॥ नखरैः खररश्मयो जिता जैडजातिप्रभया कैलाभृतः। चरणद्वितयेन चक्रिणा हरिणेव स्फुटमाहतं तमः ॥ ५० ॥ विनतेन्द्रसुवर्णमौलिजद्युतिलक्षेशपदाम्बुजन्मना । नलिनं तुलयेन्न तत्र तद्विधिनाऽऽधीयत किं वराटकः ॥५१॥
[इति चरणकमलवर्णनम् ] भुजयोर्विजयोर्जितश्रिया विभुमूर्तिः शुशुभेऽशुभारिणी। मरुतां सरितः प्रवाहयोरिव युक्तिः करपद्मशालिनी ॥ ५२ ॥ हृदि दुग्धमहोदधिर्विभोर्धवलध्यान विधेर्विमृत्वरः। भुजमध्यमपाणियोजनैरिव वेलालहरीमरीरमत् ॥५३॥ अभिषेकविधौ धुंसद्मनां पयसां पूर इवेश्वराङ्गतः। स्थिरतां समुपेत्य दिद्युते विपुलोत्सङ्गसरःस्वरूपतः ॥ ५४॥ वदनेन कलाभृता विभोर्जनतापापहरी द्विधाऽप्यसौ । किमु तानि विशिष्य कौमुदी सहसाऽङ्के कुमुदावयोधनी ॥५५॥ गलकन्दलमालिकामिषादवतीर्णा त्रिदशाऽऽपगा नंगात् । विपुलस्थलमङ्कशोभया समवाप्य प्रससार सारसात् ॥५६॥ इह दुग्धपयोनिधिः स्वयं भजते नैव कदापि विक्रियाम् । भुनिभर्तुरिवाङ्कवर्मणा भजनायाः फलमेतदुज्वलम् ॥ ५७॥ समवेक्ष्य मुनीन्दुमानसं धवलध्यानजलेन पूरितम् ।। किमियाय सरोऽपि मानसं तदिहाङ्कोपधिनेव सौहृदात् ॥५८॥
15
20
[५] १ "वराटकः" पद्मबीजकोशः कपर्दको वा, वराटकः | श्लो. ३२] "पद्मबीजकोशे रजौ कपर्दके" इति हैमः [अने० सं० ४
[49] 1 "चतुराशाब्धिभुवः" चतुर्दिगसागरभूमयः । नारमत् , 'रमिं क्रीडाया'मिति धातोर्यल्लुब्यद्यतन्या रूपम् ॥ 15012 “नखरैः" नखैः । 3 "जडजाति प्रभया" [54] 12 "धुसद्मनाम्" देवानाम्। 13 “विपुलोत्सङ्गसरःकमलातिशायिलक्ष्म्या। 4 "कलाभृतः” चन्द्राः। 5 "हरिणा" स्वरूपतः” विस्तृतकोडसरोरूपी, “पूर्वभाग उपस्थोऽः क्रोड उत्सा इन्द्रेण। 6 "तमः" पापं राहुश्च ॥
| इत्यपि" इति हैमः [ अभि. चिं. कां. ३ श्लो० २६६] ॥ [5217 "मरुतां सरितः” वर्गङ्गायाः । 8 "युक्तिः” [56] 14 "त्रिदशाऽऽपगा" स्वर्गहा। 15 'नगात्" योजनम् , "युक्तिया॑ये योजने च" इति हैमः [अने० सं० का० पर्वतात् ॥ २ श्लो० १९३]
[57] 16 "मुनिभर्तुः" तीर्थकृतः। 17 “अवर्मणा" [53] 9 “धवलध्यान विधेः" शुक्लध्यानविधेः। 10 "विसत्वरः" उत्साशरीरेण ॥ प्रसारी । “विसृवरः विसृमरः प्रसारी च विसारिणि" इत्यमरः [58] 18 “इयाय" जगाम। 19 “सरोऽपि मानसम्" [अमर० कां. ३ श्लो० १०४३] 11 “अरीरमत्" अतिशये- हिमालयस्थमानससरोवरमपि चित्तं सरोरूपमपि वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184